________________
जातिदुक्ख विभागो 235) छवक्खञ्चनलेपो व मण्डणं हि सरागिनं ।
सच्छिद्दे पूतिचम्मस्मि सतं संवेगकारणं ।। 236) कतं तं पूतिकायम्हि यं सरागेहि मण्डणं ।
किलेसुम्मत्त वेसन्ति गरहन्ति विपस्सिनो ।। 237) किं तत्थ मण्डणं नाम कारती किं ममायितं ।
यं गिलन्ति अहोरत्तं जरामच्चुमहोरगा ।। 238) दुम्मित्तो दुब्भरो कायो दुक्खो दुप्परिहारियो ।
दुत्तिकिच्छो दुरादानो दुप्पूरा दूसको सदा ।। 239) निच्चेतनो निरुस्लाहो निस्सारो नीचगोचरो ।
निक्किलेसपरिच्चत्तो कायो निग्गुणसेवितो ।। 240) बहुधम्मसमोधानो बहुपच्चयनिस्सितो।
बहुसाधारणो कायो बहुपद्दवपीलितो ।। 241) अलेनासरणो कायो सब्बनत्थमहापथो ।
जरादिपावकादित्तो सब्ब दुक्खूपनिस्सयो । 242) नायं मित्तो न जाती च न च कस्सचि सन्तको।
निच्चीवासुचिमत्तो व केवलं कम्मसम्भवो ॥ . 243) सरीरस्स कतुस्साहो होति सब्बो पि निष्फलो।
सक्कारो सिवलिङ्गस्स दिट्टिकेहि कतो यथा ।। 244) जग्गितो पि अयं कायो विसुद्धत्तं न गच्छिति ।
धोतो हि गूथपिण्डो हि निम्मलत्तं न पापुणे ।। 245) सदा संमण्डितो चापि असुचि न जहेस्सति ।
सुनहातानुलित्तो पि वराहो असृचिं यथा ॥ 246) नवच्छिद्दमिदं पुण्णं जजरासुत्रिभाजनं ।
पन्थसाला च संसारमग्गे कटसि कारको ।।
संकाय पत्रिका-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org