________________
श्रमण विद्या-२
223) बहिद्धा विय देहस्स पस्सेय्यब्भन्तरं जनो।
करेय्य एको एकस्मि नेवरागं कदाचिपि ॥ 224) सचे अपकता होति छविचम्मस्स मत्थके ।
विनद्धो सेतचम्मेन होति कायो जिगुच्छियो ।। 225) विसुं चे अट्ठिसंघाटो चरेग्य तचमंसतो।
अट्ठिसंघाटपेतो व भुसं होति भयावहो । 226) चरेय्यु बहिचम्मस्स अन्तो किमिगणासचे।
किमिकं व सुसानस्मि सजीवो एव छड्ढियो । 227) विवटानपिहितानेव नवद्वारानि चे सियु।
सब्बदासुचिकिण्णो यं पस्सितुम्पि न चारहो ।। 228) गूथासुचि नवद्वारा छद्वारा किलेसासुचि ।
बहिराब्भन्तरं सवति कोसारो अट्ठिपञ्जरे ॥ 229) अतिजेगुच्छियं होति एकाहम्पि अजग्गितं ।
तथापि तत्थ सम्मोहा रागो होति सरागिनं ।। 230) सभावेन पटिक्कूलो विरूपोसुचिसञ्चथो।
बहिसम्भारसंयुत्तो होति रागस्स कारणं ।। 231) दिपादकोयं चरति गूथपिण्डो महाजनं ।
दूसेन्तो असुचि निच्चं पग्घरन्तो ततो ततो ।। 232) तनुच्छवि पटिच्छन्नो गूथरासिमिदं जनो।
हलिदिरागमविखत्तं पूतिमंसं व सेवति ॥ 233) ठातं देहे न सक्कोन्ति मील्हस्मि हि सभावतो।
दिस्वा वणवणं निच्चदुग्गन्धं बालवायसा ।। 234) सिगालसोनकादीनं देहे नियतगोचरे ।
को करेय्य बधो छन्दं मण्डनं वा ममायितं ॥ संकाय पत्रिका-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org