________________
जातिदुक्खविभागो 210) मण्डेन्तासुचिपिण्डं व पोसन्तो विय पन्नगं ।
सरीरमुपपलालेन्ता वड्ढन्ति कटसिं चिरं ।। 211) अमित्तं नून पोसेन्ति कटसि अनुगामिकं ।
वारकं पटिपज्जन्ति ये सरीरवसं गता ॥ 212) यं किञ्चि दुक्खं सम्भोति सब्बं तं देहपच्चया।
अविज्जमाने देहस्मिं कुतो दुक्खस्स सम्भवो । 213) सुभादिसचिनो देहे सलभा व हुतासने ।
मोहेन पटिपज्जन्तो सोचन्ति सुचिरं कली । 214) सतसञमधिट्ठाय निस्सत्तासुचिसञ्चये ।
पलालयन्तरूपम्हि बाला नट्ठा मिगा विय ।। 215) निब्भोगे काययन्तम्हि मिच्छाचारो अविब्रुनं ।
बालस्स ननु मन्दस्स गूथम्हि गूथकीलनं ।। 216) अहो सुदारुणो मोहो येन मूल्हा पुथुज्जना।
एवरूपे सरीरे पि रतिं कुब्बन्ति निप्फलं ।। 217) विहसमाने दिस्वान पूतिकाये विचक्खणा।
पुथुज्जनत्तं हीलन्ता विलुत्ता रागबन्धना ।। 218) अलद्धा सब्भि संवासं सरीरे धातुमत्तके ।
यथाभूतमजानन्ता करोन्ति पटिधं रति ।। 219) सदा इस्थिपुमाकारा सण्डितासुचिसञ्चये ।
केवलं वण्णमत्तेन चित्तं दूसेन्ति दुम्मति ।। 220) इतापक्खित्तमेतस्मिं एत्तो याचति पूतिकं ।
जनातुच्छं विहन्ति देहरिमं उभतो मुखे ॥ 221) न चापक्खिपितुं सक्का न सक्का रक्खितुम्पि च ।
दुप्पमञ्चमिदं दुक्खं नरानं सततागतं ।। 222) यथा अग्गिम्हि पक्खित्तं होति सबम्पि छारिकं ।
तथा देहे पि पविखत्तं होति सब्बं करीसकं ॥
संकाय पत्रिका-२
५a
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org