________________
श्रमणविद्या-२ 198) मनायोतु पटिच्छन्नो विकारोयं सरीरके ।
निरोधा पन तिण्णम्पि पाकटो होति तं खणे ॥ 199) जेगुच्छविवटद्वारो सजीवाकारनिस्सटो।
अविस्सासपुरेवखारो अवमङ्गलसज्जितो ॥ 200) भोगबन्धुपरिच्चत्ते पतितो कम्मबन्धना ।
एकको कपणो सेति छड्डितब्बो लहुं तदा ॥ 201) देहारक्खकविस्सट्ठमत्ते पूतिगतं जना।
छड्ढेन्ति अनपेक्खा तं भिन्नगूथघटं विय ।। 202) पोसितो पि चिरं कायो निरोधो पन चेतसो।
साणि चितकमागम्म खणेनन्तरधायति ।।
203) गूथपिण्डोव संकारकुटादिसु निरत्थको ।
कायो अपेत विज्ञानो अनपेक्खेहि छड्ढितो ।। 204) द्वीह तीहच्चयेनेव उद्धमातकतं गतो।
विरूपो होति सम्भीमो विजातायपि मातुया ।। 205) सब्बे नीलत्तमायन्ति वण्णा सामादयो ततो।
पक्कभावं गते पच्छा देहनिस्सितलोहिते ।। 206) सहेव सुचि सोतेहि पग्घरन्ति किमी ततो।
छादेन्ति सकलं देहं भिन्नहत्थपुट विय ॥ 207) तथासुची पग्घरन्ति भिन्दित्वान इतो चितो ।
जिन्न बन्धनयन्तोव छिज्जते सन्धिबन्धनं ।। 208) विकिण्णो भवति कायो तत्थत्थ विभागसो।
__खादितो सोणकादीहि देहभावम्पि नोदति । 209) अनीलात पवुठेहि ततो जिन्नत्तमागते ।
सब्बे अन्तरधायन्ति नाममत्तम्पि नो भवे ।।
संकाय पत्रिका-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org