________________
जातिदुक्ख विभागो
189) कायो न पसति सुणाति च नेव किञ्चि ।
जानाति किच्चमपि नेव सयं करोति । युत्तो पत्तति मनेन तथा तथायं । सुत्तेन यन्तमिव दारुमयं पयुत्तं ॥ 190) नानत्ततो हि मनसो अनिलस्स भेदो । भेदानिलस्स गमनादिक्रियाविभागो । कायस्स सिझति क्रिया च तथा तथा यं । सन्तरम्हि इतरीत ररूपसिद्धि ॥
191) नानत्ततो मानसभूरवानं । नानाभिधानानि भवन्ति एवं । अत्थानुरूपं क्रियसद्दहेतु । तत्था विनिब्भोगमती रमन्ते ॥
192) मझे हृदयकोसस्स अद्धप्पसतलोहिते । भूतरूपमुपादाय वत्थुरूपं पवत्तति ॥
193) निस्साय पन तं वत्थु सम्पवत्तति मानसं । तं तं द्वारिक किच्चं तु साधयन्तं यथारहं ॥ 194) अतीव गरुभूतम्पि काययन्तमिदं मनो । यथिच्छायपवत्तेति दारुयन्तं यथा नरो ॥
195)
यदा विञ्ञाणसंचारो एत्थ वोच्छिज्जते तदा । छिन्नबन्धनयन्तं व कायो पतति भूमियं ॥
196) आपवद्धं नलापक्कं वातवित्थम्भि तीरितं । आयुगुत्तं मनाविट्ठमविकिण्णमिदं चरे ॥
197) आयु उस्मा च विञ्ञाणं यदा कायं जहन्ति मं । अपविद्धो तदासेति यथा कट्टं अचेतनं ।।
Jain Education International
For Private & Personal Use Only
६३
संकाय पत्रिका - २
www.jainelibrary.org