________________
७१
269)
जातिदुक्खविभागो 268) देह व निस्साय किलिट्ठभावं ।
पत्वानचित्तं विविधं च दुक्खं । चिरं अनन्ते भवसागरस्मि । आरुय्ह सन्धावति देहनावं ।। सुदुप्पमुञ्चं सिथिलं अनुं थिरं । न छित्वते याव किलेसवन्धनं । सरीरसम्बन्धमनादिकालिकं ।
पवत्तते दुक्खमिदं पुनप्पुनं ॥ 270) अनन्तदुक्खप्पभवेकसम्भवे ।
भयेन भीमम्हि सरीरचारके । करित्व चिन्तय्य परक्कम वरं । बुधेहि पत्तं ननु भो सिवं पदं ॥
271) ततो सरीरे बहुपद्दवालये।
पहाय एतम्हि रति असेसतो। विचिन्तयन्ती परमं इमं विधि । तारेय्य खिप्पं भवसागरं बुधो ॥
सुअतुद्दे सो निट्ठितो।
272) संसारोयमनादिको चलयरो दुक्खा अपाया सदा।
बुद्धप्पादखणो च दुल्लभतरो दुल्लद्धकायो च यं । नाना व्याधिजरादुपद्दवहतो विज्जूव भिज्जेय्यतो । कालो भो ननु सन्तिमेसितुमयं आदित्तसीसो यथा ॥
संकाय पत्रिका-२
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only