________________
श्रमणविद्या-२ 156) गहेत्वा जीवितं मच्चु गच्छन्तो पि न दिस्सति ।
गहितं न पुनानेति रुदन्ते पि महाजने ।।
157) नाति भोगा सक्कोन्ति न मित्ता नपि बन्धवा ।
न कोचि बलवा लोके मच्चुतां तं विमुच्चितं ।। 158) नत्थि तादिसको हेतु येन जातो न मीयति ।
को तं सक्कोति वारेतुं जातिया सह आगतं ।।
159) ठपेत्वा कत कल्याणं घोरमच्चुभयं इमं ।
नत्थि कोचि भवे तस्स समत्यो पटिबाहितुं ।
160) नत्थि घोरतरो नाम अनत्थो मरणा परो।
येन याति अनिट्ठसो वियोगं पिय वत्थुतो ।। 161) किच्छेन पटिलद्धयं एकमेव हि जीवितं ।
अनन्तोपद्दवा तस्स उपघातोपपीलका ।। 162) आतपेखित्तपण्णं व सुस्समानसरीरको।
तुज्जन्तो दुक्खसल्लेहि विच्छिन्नसन्धिबन्धनो ॥ 163) ततो कम्मकिलेसेहि नीयमानो भवन्तरं ।
उपेति कललादित्तं चवित्वान ततो पुन । 164) गिलीयमाने सति जीवितम्हि ।
निरन्तरं मच्चुमहोरगेन । हासोनुको का नु च तुट्ठिभोगे । कत्तब्ब मस्मि ननु पुञमेव ॥
जातिदुक्खनिद्देसो निट्ठितो।
संकाय पत्रिका-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org