________________
जातिदुक्ख विभागो
145 ) तस्स दिस्वान सम्भीमं व्याधियक्खमुपागतं । अच्चन्तमनुतापेन्तो सोकग्गिमभिवड्ढति ॥
146) दुक्खं सहितुमसक्कोन्तो पुग्गलो व्याधिपीलितो । सममेवापि दुल्लद्धं हन्ति जीवितमत्तनो ॥
147 ) अच्चन्तचित्तविक्खेपं अप्पियत्तं परस्स च । पापुनाति नरो खिप्पं व्याधियवखवसंगतो ॥
148) नोपेतनागतं भोगं चितं न परिभुञ्जति ।
कल्याणं च न सक्कोति कातुमिच्छति व्याधितो ॥
149 ) कातुं न सक्कोति नरो पतिट्ठ ।
नाभिभूतो सति जीवितेपि ।
Jain Education International
व्याधितमेवं कुसलो विदित्वा । आदित्तसीसोव चरेय्य धम्मे ॥
150 ) नीयमानस्स तस्सेवं जरारोगेहि निच्चसो । घोरं मच्चमुखं नत्थितानं लेनं च सब्बसो | 151) महावातसमुद्भूतो सुक्ककट्ठे व पावको । खिप्पं हन्ति नरं मच्चुजरा रोग सहायको ॥ 152) नरं अत्तनि जाताव जरारोगरिपू उभो । आकड्ढत्वान पातेन्ति मरणानलकासुयं ॥ 153) असहप्पतिकारेन मच्चुदुक्खेन पीलितो ।
तानं नमपस्सन्तो निमुग्गो सोकसागरे ॥ 154) जहित्वा सब्बसम्पत्ति सरीरम्पि च अत्तनो । अकामं मरणं याति कन्दमानो रुदम्मुखो || 155 ) न कालनियमेनेति न चायन्तो पि पस्सति । हन्ति सीधत आयु आगतो मच्चु तं खणे ॥
For Private & Personal Use Only
પૂ
संकाय पत्रिका-२
www.jainelibrary.org