________________
169)
जातिदुक्ख विभागो 165) जातो जिण्णो मतो व्याधि सत्तोयमिति सम्मति ।
जायमानादिभावेन रूपकायो पवत्तति ।। 166) __ सलक्खणपरिच्छिन्ने पच्चयायत्तवृत्तिके ।
काये निब्बिरिया भोगे कुतो सत्तोपलब्भति ।। 167) अङ्गपच्चङ्गकोट्ठासकलापाकारतो पन ।
संगतो रूपपुञ्जोव वुत्तां कायो ति एकतो ।। 168) कायो तेत्यविसेसेन उपादिन्नं पवुच्चति ।
तदुपत्थम्भकत्तेन निजरूपम्पि तग्गतं ।। अथवा पन कायोति भूतपुञ्जोव वुच्चति ।
उपादारूपछन्नत्ता नो पट्ठहति तत्ततो ।। 170) अञ मञोपकारेन सल्लक्खणरसेन ही ।
एकती सम्पवत्तन्ति वत्थुधम्मातिदुब्बला || 171) आणगोचरमत्तेन सुखुमत्तेन वुत्तितो।
दुब्बला संखता होन्ति ततो खिप्पं व भिज्जरे ॥ 172) गच्छन्तो कोचि सत्तो न गमनं वा न कस्सचि ।
पातुभावोव धम्मानं निरीहाणं तथा तथा ।। 173) अधिमत्तेतु एकम्हि भूतम्हि पन किच्चतो ।
सेसा तदनुवत्तन्ति गमनादि ततो भवे ॥ 174) भूतपुञ्जोव भूतानं वसेनेवं पवत्तति ।
नत्थि कोचि पवत्तन्तो पवत्तापनको नरो ।। 175) जायमानादिरूपानि अब्बोच्छिन्न वसेनिध ।
एकत्तेन गहेत्वान होति निच्चादिकप्पना ॥ 176) इरियापथेनाओन दुक्खमेकम्हि सम्भवं ।
नुदित्वा वृत्तितो तत्थ सुखसा पवत्तति ।।
संकाय पत्रिका-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org