________________
दुक्ख विभाग
98) मन्दो तरुणवच्छोव परिधावमितो चितो । हत्थभंगादिकं दुक्खं पापुणाति असतो ||
99 ) ततो महन्तं पत्तो सो विसदिन्द्रियमानवो । इट्ठादि गोचरे निच्चमभिसज्जति दुस्सति ॥ 100) रत्तो रागेन दोसेन दुट्ठो मोहेन मुच्छितो । तं तं पापवसंपत्वा उम्मत्तो विय जीवति ॥ 101) चरं उम्मत्तवेसेन कत्वा दुच्चरितं बहुं । सूलादि उपनीतो सो फलं विन्दति जातिया ॥ 102 ) दसाकुसलकम्मानि पूरेत्वा न बहूनिध ।
पतित्वा पाय दुखेसुचिरं सग्गं न पस्सति ॥ 103) खुदं पिपासं व्याधिं च वधबन्धनतालनं । एसनादिमनेकञ्च जातो दुक्खं निगच्छति ॥
104) विलापो दो-मनस्सं च सोको दुक्खमसय्हकं । उपायासाति सब्बेते जातं व अनुवत्तरे ॥ 105) सदा सब्बत् सब्बे पि दुवखधम्मा जरादयो । जातं व अनुवत्तंति वणि गोणं व भक्खिका || 106) वियोगं पियवत्थूहि अप्पियेहि समागमं ।
इच्छितालाभतं च जातो दुक्खं निगच्छति ॥ 107) वेरी च वेरबहुलो दलिट्टु मत्तकोपि च ।
जलो नट्टन्द्रियो नीचो जातो भवति पुग्गलो 108) आचिनन्तो बहुं पापं चिरं दुक्खस्स कारणं । पुत्तदारादि सम्पत्ति मील्हं व परिभुञ्जति ॥ 109 ) जाति कुम्मग्गमापज्ज जरारोगादुपद्ववं ।
अस्सं उजुमग्गं सो चिरं दुक्खो न मुञ्चति ॥ 110) तण्हासुचि समाकिण्णो अन्धो अपरि नायको । बालो चरति वट्ठम्हि जच्चन्धो व वनेकको ||
Jain Education International
For Private & Personal Use Only
५५
संकाय पत्रिका-२
www.jainelibrary.org