________________
श्रमण विद्या-२
86) एकाय इत्थि योनिमग्गे विपतितं नरं । छत्वा रासिकतं मंसं महीतो पि बहूतरं ॥
87 ) सद्धम्मसेवनं सब्भि अलद्धा संङ्गमं चिरं । अनुभूतं भवे दुक्खं अनन्तं दुक्खकारणं ॥ 88 ) रत्तस्सुपधिरागेन जातिसिझति पाणिनो । सब्बं भयं तस्स सिद्धं सिद्धाय जातिया || 89 ) संसरित्वा चिरं कालं अनन्ते जातिसागरे । को पमज्जेय्य धम्मेसु लद्धा किच्छेनिमं खणं ॥ 90) सयित्वा सुचिरं अन्तो निक्खन्तं कुच्छितो बहि । दुक्खानि परिवारेन्ति गूथपिण्डं व मक्खिका ॥
91 ) एवं सो पातुभूतोव सत्तोयं मातुकुच्छितो । मंसपिण्डिकपेतोव सुखुमालससेरको || 92 ) हत्थ सम्कुसनादिम्हि विसमप्पच्चये सति । विझियन्तोव सत्थेहि खरं दुक्खं निगच्छति ॥
93 ) दीनो निच्चपराधीनो वत्थुभूतो दयायसो । अविधेय्यङ्गपच्चङ्गो सदा उत्तानसेय्यको ||
94 ) असन्ततये पच्चये खिप्पं सुस्समानसरीरको । इरियापथम वा अलभं रुचिमत्तनो ॥
95) निच्चासुचिसमाकिण्णो निच्चरोगीसु दुब्बलो । इच्छिता निच्छित त्थाय परिदेवपरायनो ॥
96) गच्छेय्य मरणं नोचे महन्तमुपगच्छति । जीवितु' विज्जमानहि पुत्रकम्मे तदुत्तरं ॥
97 ) पुञ्ञकम्मेसु निच्छन्दो हिरोत्तप्पविवज्जितो । किच्चा किच्चमजानन्तो तिरच्छानोवजीवति ॥
संकाय पत्रिका - २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org