________________
जातिदुक्खविभागो 74) खित्तो चे कम्मवेगेन विरझित्वा पतिस्सति ।
पप्पोति कटुकं दुक्खं खुरधारादिसम्भवं ।। 75) सम्पत्तो कटुकं दुक्खं तत्थेको मातुकुच्छियं ।
दक्खस्स पतिकारं वा तानं लेनं न पस्सति ॥ 76) लोहितासुचिमक्खित्तमग्गतो बहिनिक्खमं ।
कुञ्चिका छिद्दतो हत्थि पोतको विय गच्छति ।। 77) मुञ्चित्वापायदुक्खेहि सग्गलोकगतस्सिदं ।
असय्हानन्तदुक्खेसु अपायेसु कथावका ।। 78) एवं कललतो याव मग्गतो गमनं बहि ।
अनुभोति च यं दुक्खं तस्सका उपमासिया ।। 79) कललादिसु ठानेसु मरणं उपगच्छतो।
परिच्छेदो अनादिम्हि नत्थीति परिदीपितं ।। 80) सग्गलोकमदिस्वाव अपाये कुच्छियं पि च ।
चरन्ता पन कप्पम्हि होन्ति सत्तातिभासितं ।। 81) एकस्सेकेन कप्पेन पुग्गलस्सट्ठिसञ्चयो।।
सिया पब्बतसमो रासी इति वुत्तं महेसिना ।। 82) छवानेकस्सानादिम्हि तिढैय्यु छड्ढितानिचे ।
छादेय्युतिभंवं सब्बं अनन्तायतवित्थतं ।। 83) यथा न सुकरं कातुपामानं पाणिनं भवे ।
एकस्सेकत्थदड्ढानं छवानं हि यथा मतं ।। 84) रुदतो चक्खुरोगेन वसन्तस्सुजलं ततो।
चक्खुतो नातिवत्तन्ति चतुरो पि महण्णवा ।। 85) दोसमेकं व निस्साय पतितं छिन्नसीसतो।
लोहितं नातिवत्तेय्य विवट्ठो पि महोदधि ।।
संकाय पत्रिका-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org