________________
67)
श्रमण विद्या-२ 62) जातोयं मातुयामझे पिट्टिकण्ठकनाभिनं ।
उदरं मत्थके कत्वा करीसस्मि निसीदती ।। 63) निस्साय मातुयापिट्टिकण्ठकं मुखमत्तनो।
ठपेत्वा तरुछिद्दम्हि पतितोव निसीदती । 64) विनद्धो पूतिचम्मेन जालबद्धससो विय ।
सङ्कुचितहत्थपादोसो पवेधन्तो निसीदति ।। 65) तं तं कारणमागम्म सीतुण्हादिकमप्पियं ।
पतितो अग्गिकूपेव भुसं दुक्खं निगच्छिति ।। 66) पठिकूलतरे देहसहजाते सदा नरो।
निमुग्गो लोहिते गूथनरकोदकसादिसे ॥ निच्चमच्चन्तसम्बाधे अन्धकारे महब्भये ।
दग्गन्धकुनपाकिण्णे नानाकिमिकुलालये ।। 68) निसीदन्तो चिरं तत्थ यथाजातवसेन हि ।
पिहितक्खिमुखो होति निरस्सायो मतोविय ।। 69) नरकङ्गारमझम्हि दुक्खतोपि महब्भयं ।
होति घोरतरं दुक्खं नरके चतुगुण्ठिके ।। असय्हप्पतिकारम्हा घोरम्हा दुक्खतो इतो । कदाहं परिमुञ्चय्यमीति सोचति पाणिसो ॥ मातुदरेन सम्बद्धो नालोतु नाभितो गतो।
तस्सुप्पलकदण्डोव होति सच्छिद्दको ततो ।। 72) यन्तस्स मातराभुत्तं अन्नपानादिकंततो।
संहरित्वा ततो तेसं चिरं पालेति कुच्छियं ।। 73) निसिन्नट्ठानतो चेसवातेन परिवत्तितो। ___ योनिमग्गप्पपातम्हि अधो सीसो पतिस्सति ।।
संकाय पत्रिका-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org