________________
जातिदुक्खविभागो 49) अनाभोगसभावाही अञमत्रम्हि मेसदा।
पच्चेका चेतना सुञा दुग्गन्धा बाललापना ।। कदलीपत्तब्छद्दीव अचमनं पतिट्ठिता।
इथिलिङ्गादिभावेन पमोहन्ति महाजना ।। 51) संहत्तापनेतेसं भित्तानम्पि सजातिनो।
यत्थ कत्थ चि सम्फुटुं मनो भुज्जति गोचरं । सजातिभेदभिन्नम्पि सन्निवेसविसेसतो।
यन्ति इत्थीदिवोहारमेत्थ सब्बेपि एकतो । 53) गमनादीनि किच्चानि व्यादिसोकादुपद्दवा।
विपळासा च सिझन्ति एतेसं सहवुत्तितो॥ 54) जातानं एवमेतेसं कोट्ठासानम्पनेकतो।
पुञ्जो पोत्थलिकाकारो सरीरन्ति पवुच्चति ।। 55) विरूपाकारसञ्जाता कोट्ठासानं वसेनिदं।
होति जच्चन्धखुज्जादि सण्ठानम्पि सरीरकं ।। 56) तस्मि च फेग्गु रुक्खस्मि सुचिरं परिजिण्णके ।
नेकच्छिद्दा व जायन्ति नव द्वारा सुविस्सवा ।। 57) असीति कुलमत्ता च तत्थ जायन्ति पाणका ।
छवि चम्मादि निस्साय गण्डुप्पादादि भेदका । 58) सभावो एत्तको येव देहसब्बपकारतो।
चन्दनागरुमुत्तादि नत्थि किञ्चि इतो परं ॥ 59) देहेवं पातु भूतेव परिपुण्णे च इन्द्रिये।
तं तदाकारमारब्भ होति इत्थादि सम्मुति ॥ 60) ठपेत्वा भावलिङ्गादि नानत्तं व कलेवरे ।
विज्ञत्ति कम्मजं हित्वा कायोयं कट्टसादिसो ।। 61) एवंसो पातुभूतो च सत्तोयं मातुकुच्छियं ।
सङ्घातनरकप्पत्त सत्तोविय विहति ॥
संकाय पत्रिका-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org