________________
५६
श्रमण विद्या-२
111 ) सतं धम्ममपस्सन्तो विपलासपुरक्खतो । मिगो मरीचिद्धो व परिधावति तोचितो ।। 112) पोसेन्तो तुच्छमत्तानं अपस्सं सुखकारणं । कलिं करोति अत्तानं यथा सूकरपोतको ॥
113) मोधमञ्ञमिदं सच्चमिति गण्हं कुदिट्ठियो । पल्लले पतितस्माव नरो वट्ठेव सोदति ॥
114) कम्पितं लोकधम्मेहि वञ्चितं लोभसत्तुना । सब्बं वट्टभयं एवं जातं व अनुवत्तति ॥
115 ) यं किञ्चिदुक्खं सम्भोति सब्बं तं जातिपच्चया । सब्बसो जातियाभावे कुतो दुक्खस्स सम्भवो | 116) सिद्धेका जातिकम्मेन इथलोके परत्थ च । बहुन्नं पच्चया होति दुक्खानं जाति आदिनं ॥ या चक्कवत्तितिदसिन्दसुखं गतम्पि । पापोति जाति हत लज्जदलिद्दभावं । साधूहिताय परिमुच्चतु मेसि सब्बं । निब्बाणमेव नतु सीघ मतो बुधेहि ||
117)
118) सब्बानत्थसमुट्ठानं जातिदुक्खवसं गतो । जातिपच्चयसम्भूतं जरादुक्खं निगच्छति ॥
119 ) सरीरं दिब्बकप्पम्पि रुक्खो दावग्गिना विय । विरूपं होति अच्चन्तं जरापावकसितं ॥
120 ) मरणं होति आसन्नं आगताय जराय ही । सुरिया सन्नभावो च अरुनम्हि समागते । 12!) पीतयोब्बनयूसो यं जरायक्खिनिया नरो । भुसं पीतरसं उच्छुसकटं व जिगुच्छियो ||
संकाय पत्रिका - २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org