________________
श्रमणविद्या-२ 11) विलीनति पुपिण्डोव ईसका घणसङ्गतं ।
वुच्चते मंदरतंतु पेसि अब्बुदभावतो ।। 12) सुरत्तं परिवत्तित्वा पेसि आकारतो ततो।
कुक्कुटण्डकसण्ठानं घनो इति पवुच्चति ।। 13) सत्ताहसु चतुस्ववं परिपुण्णेसु सब्बसो।
घणतो निक्खमित्वान सत्ताहे पञ्चमे पुन । 14) हत्थादिपातुभावाय ततो मंसानि वढिय ।
भवन्ति पिलका पञ्च पुब्बकम्मबलेन ही ।। 15) नहारुतचमंसट्ठिकोट्ठासानम्पनेकतो।
निस्साय वड्ढिताकारं होति हत्थादि सम्मुति ।। 16) असीतिसतसन्धीही युत्त तिसत अट्ठिका ।
कमेन अभिवड्ढन्ति मूलालं वियपल्लले ।। 17) तानट्ठीनि विनन्धित्वा नवनहारुसतानि च ।
वड्ढन्ति कमतो गेहे दारुभित्ति व वल्लियो । 18) तानि सब्बानि लिम्पित्वा नवमाससतानि च ।
घड्ढन्ति कमतो गेहे दारुभित्ति व मत्तिका ॥ 19) तानि अन्तो करित्वान कोसातकितचो विय ।
वड्ढते पूतिचम्मम्पि विनन्धित्वा समासतो ।। 20) चम्मस्सु परिनेकानी केसलोमानि जायरे ।
उदके विय सेवालं मील्हेव तिणं विय ।। वीसति नखपत्तानी होन्ति अङ्गलिकोटिसु ।
तानि सण्ठानतो मच्छसकलिका सदिसा सियुं । 22) होन्ति द्वत्तिस दन्ता पि हणुकटठीसु सण्ठिता।
ठपिता मत्तिका पिण्डे लाबुबीजा वनुक्कमा ।।
संकाय पत्रिका-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org