________________
जातिदुक्ख विभागो
23) सेदितं विथ वेत्तग्गं पक्खित्तं वेलुनालियं । अब्भन्तरम्हि अट्ठीनं अट्ठिमिञ्जम्पि जायती ॥ 24) गलवाटकतो गन्त्वा द्विधाभिन्ननहारुना । विनद्ध वक्कमंसम्पि होति तं यमकं सिया ॥ 25) जायते हृदयं पदुममुकुलंव अधोनतं । रत्तलोहितसम्पुण्णं थनानं द्विन्नमन्तरे ॥ 26) द्विमंसपटलं होति यकनं नातिलोहितं ।
दक्खिणं संहि निस्साय थनब्भन्तरसण्ठितं ॥ 27) छन्नाच्छन्नवसा होति दुविधं तु किलोमकं । छन्नं उपरिकायम्ह अच्छन्तं द्वीसु सम्भवे || 28) पिहकं नाम मंसम्पि होति सत्तङ्गुलायतं । नीलं हृदयवायम्हि निस्सायुदरमत्थकं ॥ 29) द्वत्तिक्कण्डप्पभेदप्पि मंसपप्फासकम्भवे । निरोजं निरसं रत्तं देहव्भन्तरसण्ठितं ॥ 30) छिन्नमङ्गट्ठसीसोव सप्पो सेतसरीरको । एकवीस तिभोगेही अत्तमब्भन्तरे ठितं ॥ 31) वेठेत्वा अन्तभोगेही ठितं अन्तगुणम्पि च । होति तम्पादपुञ्जम्हि रञ्जुकाविय खायती || 32 ) नानाकिमिकुलाकिण्णं सन्तत्तं उदरग्गिता । उदरव्यन्तरे भूतमसितादिमलं भवे ॥
33) अन्त सब्भन्तरे पुण्णं अन्ते अट्ठङ्गलायतं । वच्च होति अमुत्तु यहि हो पम्पति || 34 ) जज्जरालाबुया खित्तं दृट्ठखीरंव सष्ठितं । होति सीसकपालम्हि मत्थलुङ्गम्पिपूतिकं ॥
35 ) बद्धाबद्धवसापित्तं देहे तु दुविधं ठितं । अबद्धं पन सब्बत्थ पित्तकोसेव बद्धकं ॥
Jain Education International
For Private & Personal Use Only
४९
संकाय पत्रिका - २
www.jainelibrary.org