________________
जातिदुक्खविभागो
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
1) सम्बुद्धमभिवन्दित्वा विमुत्तं जातिदुक्खतो।
विभागं जातिदुक्खस्स पवक्खामि समासतो॥ 2) पठमं कललं हुत्वा सरीरं सखुमं इदं ।
किमीव वच्चकूपम्हि जायते मातुकुच्छियं । 3) चक्खुदस्सनतिक्कन्तं तिलतेलं वनाविलं ।
दुग्गन्धातिपटिक्कूलं सुक्कसोणितनिस्सितं ॥ 4) कम्मवेगसमानीतं किलेसविससितं ।
बहुधम्मसमोद्यानं नानासुचिकिमालयं ॥ 5) उपत्यद्ध बहुप्पन्नतटिसन्धिमनेनतं ।
जरारोगादिसम्भीमविपत्तिनियतेदयं ।। 6) जातं चेवं पटिक्कूलं सरीरं पटिसन्धियं ।
सत्ताहं कललं हुत्वा तिढ़ते मातृकुच्छियं ।। 7) अनट्ठा पानकादीहि अन्तो चे मातुकुच्छियं ।
रुहिरेन नगच्छेय्य अब्बुदुदित्तमेतिदं ।। 8) लभित्वा हेतुसामग्गीमब्बुदादित्तमायति ।
अविज्जमाने हेतुम्हि तत्थ तत्थेव नस्सति ।। ततो परञ्च सत्ताहं परिपक्क मुपागतं ।
मच्छधोतुदकाकारं अब्बुदंति पबुच्चति ।। 10) कम्मो तु मानसाहारपञ्चयेहि पवत्तितं ।
कमेन घणभावञ्च महन्तमुपगच्छति ।।
संकाय पत्रिका-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org