________________
सीमा विवाद - विनिच्छ्या कथा
वचनम्पि पारोहादीसु पि सकलसीमासोधनमेव कातब्ब'ति साधेती 'ति वीमंसितब्वं'ति । सब्बासु पन सीमासु सीमन्तरेन परिच्छिन्नट्ठानस्स अब्भन्तरट्ठानमेव सीमा नाम । भिक्खूनं निसीदनट्ठाने एव न सीमा । तस्मा सब्बासु सीमासु परिच्छिन्दितब्बट्ठानेसु रुक्खलतादोनं सम्बन्धभावो' व दोसो'ति दट्ठब्बो । बहिनदी - तीरे जातरुक्खस्स अन्तोनदियं पतिट्ठितसाखाय वा पारोहे वा नावं बन्धित्वा कम्मं कातुं न वट्टतीति उपोसथक्खन्धक अट्ठकथायं आगतवचनेन पि साखाय वा पारोहे वा नावं अबन्धित्वा उदकुक्खेप परिच्छनस्स बहिट्ठाने कम्मं कातुं वट्टतीति अधिप्पायो'पि दट्टब्बो |
साखाय पारोहस्स वा समीपे उदकुक्खेपस्स अप्पहोनकट्ठाने उदकुक्खेपस्स अब्भन्तरे नावं बन्धित्वा कम्मं कातु वट्टतीति अधिप्पायो न दट्ठब्बो । अन्तो नदियं येव सेतु वा सेतुपादा वा सेतुम्हि ठितेहि कम्मं कातु वट्टति । सचे पन सेतु वा सेतुपादा वा बहितीरे पतिट्ठिता कम्मं कातु न वट्टतीति एतिस्स उपोसथक्खन्धक अट्ठकथापि । सचेपन सेतु वा सेतुपादा वा बहितीरे ठिता सेतुम्हि अट्टिते हि सेतुतो उदकुक्खेपट्ठानमुच्चनट्ठाने कम्मं कातु ं वट्टती'ति अधिप्पायो दट्ठबो । सेतुम्हि अट्ठिते हि सेतुसमीपे उदकुक्खेपस्स अप्पहोनकट्ठाने कम्मं कातु वट्टतीति अधिपायो न दट्ठब्बो'ति । तेन वृत्तं सारत्थदीपनीटीकायं । गण्ठिपदेसु पन महासीमागतेहि भिक्खूहि तं सारखं वा पारोहं वा अनमसित्वा थातब्बति अधिपायो 'ति वृत्तं । तं न गतब्बति । इमिना टीकावचनेन गामसीमा उदकुक्खेपसीमादीसु' पि सभागसीमासु पि इमिना'व नयेत अत्थो दट्ठब्बो ति दीपेति । तस्मा इमस्मि काले सिक्खाका मेहि कुक्कुच्चकेहि लज्जिपेसल भिक्खूहि उदकुवखेपन परिच्छिन्नस्स अब्भन्तरं पविसन सेतु रुक्खलतादीनि अपनेत्वा' व कम्मं का तब्बं 'ति ।
३३
अयं उदकुक्खेपगामसीमाधिकारे विवादविनिच्छय कथा | अयं पन एत्थ तुम्हहि सी हलदीपवासीहि अनुमोदितब्बकथा |
तुम्हे हि न पेसितानं धम्मक्खन्धवन रतन भिक्खूनं अम्हाकं रतनपुण्णनामकं महाराजधानि सम्पत्तकाले तुम्हाकं सीहलदीपवासीनं थेरानं संदेसकथञ्च धम्मक्खन्धवनरतनभिक्खूनं समानाकारञ्च सुत्वा, अम्हाकं सिरिपवर विजयानन्तयसपण्डितमहाधम्मराजाधिराजा' ति विस्सुतो महाराजा अतिपमोदित्वा सम्पत्तकालो पट्ठाय इच्छितेहि समणकप्पियपच्चयेहि निच्चं पच्चुपट्टाति । स ब्रह्मचारिनो पि पच्चुपट्ठेन्ति । अम्हाकं महाराजा रतनत्तये अतिमामको सद्धो हिरि-ओत्तप्पसम्पन्नो महापञ्ञारट्ठावासीनं ओरसं' व अनुग्गहति । दानेन च चागेन च अतित्तो' व होति पठमवयेठित
संकाय पत्रिका - २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org