________________
श्रमणविद्या-२ यासु अचमनरुक्खादिसम्बन्धेसु पि दोसो नत्थि । यासु पन अत्थि तासु विसभागसीमासु रुक्खादिसम्बन्धेसु सति एकत्थ ठितो इतरट्ठानं कम्मं कोपेति ।
एवं अट्ठकथाय सामञतो सोधनस्स वुत्तत्ता'ति । अम्हाकं खन्ती वीमंसित्वा गहेतब्बं । एत्थ टीकायं यासु'ति बद्धसीमागामसीमादिसभागसीमासु'ति अत्थोदट्ठब्बो। इतरस्स यासुति पदस्स खण्डसीमामहासीमागामसीमा-उदकुक्खेपसीमादिविसभागसीमासु'ति अत्थो दट्ठब्बो । इमस्मि पन काले कस्मिञ्चि पदेसे केचि भिक्खू नदीजातस्सरेसु कम्मिकभिक्खून वसनत्थाय अट्टं करोन्ति । तं अट्ट गमनत्थाय गामक्खेत्तेन सम्बन्धं कट्ठमयवेळमयसेतुं करोन्ति । सो सेतु तस्स अट्टस्स समन्ता उदकुक्षेपारहट्ठानस्स अब्भन्तरं पविसित्वा अट्ट अनाहच्च तिट्ठति । तादिसे अट्टे निसीदित्वा ते भिक्खू कम्मं करोन्ति केचि पन भिक्खू गामक्खेत्तेन सम्बन्धस्स उलुम्पस्स वा नावाय वा समीपे उदकुक्खेपारहट्ठानस्स अप्पहोनके ठाने अरित्तेन नावं ठपेत्वा नावायं ठत्वा कम्मं करोन्ति । तेसं भिक्खून कम्मं कुप्पति । कस्मा ? कट्ठमयवेळमयसेतुञ्च उलुम्पनावनञ्च रुक्खसाखालतारज्जुपारोहेहि सदिस्सत्ता। केचि पन सो कट्ठमयवेळुमयसेतु कुन्नदीतीरसदिसाति वदन्ति । तं न गहेतब्बं । सचे पन नदियं कतस्स उपोसथागारसङ्घातस्स अट्टस्स समन्ततो उदकुम्खेपारहस्स ठानस्स अब्भन्तरं पवेसेत्वा इट्ठकामयमतिकामयसेतुं करोन्ति । सचे वस्सम्हि चतूसु मासेसु नदीसोतेन अज्झोत्थरति । सो येव सेतु कुन्नदीतीरसदिसो। तस्स सेतुनो समीपे चतुरङ्गलपमाणहाने वा विदत्थिरतनपमाणट्ठाने वा कम्मं कातुं वट्टति । सचे पन केचि कट्ठमयवेळुमयसेतु कुन्नदीतीरसदिसा ति वदन्ति । एवं सन्ते अथ सेतुपादा अन्तोसेतुपन उभिन्नम्पि तीरानं उपरि आकासे ठितो वट्टतीति । इदं वचनं अट्ठकथायं न वत्तब्बं सिया। अट्ठकथायं पन वुत्तमेव। इमिना अट्ठकथावचनेन सेतुरज्जुवल्लिरुक्खपारोहानं सदिसत्तं दीपेतीति दट्टब्बं । उदकुक्खेपेन पन परिच्छिन्नट्ठानस्स बहिनदियं सेतु-आदिसम्बन्धानं अप्पमाणं तस्मा दोसो नत्थि । उदकुवखेपपरिच्छिन्नस्स ठानस्स अब्भन्तरं सेतुरुक्खादीनं पविसनं एव पमाणं दोसो अस्थि । कस्मा सेतुआदीनं पारोहादीहि सदिसत्ता च गामसीमाय विसभागसीमत्ता चा'ति । तेन वुत्तं वजिरबुद्धिटीकायं । अयं पन एत्थ विसेसो। नदियं करोन्तानं उदकुक्खेपतो बहिरुक्खादिसम्बन्धी अप्पमाणं । गामे करोन्तानं नदियं सम्बन्धरुक्खस्स उदकुक्खेपतो बहिठितभिक्खू च अप्पमाणं ततो ओरं पमाणं । बद्धसीमाय सम्बन्धरुक्खस्स बद्धसीमाय ठितभिक्खू पमाणं'ति वेदितब्बं । तेनेव वुत्तं-महासीमं सोधेत्वा'व कम्म कातब्ब'ति । सेतु वा सेतुपादा वा बहितीरे पतिट्ठिता कम्मं कातुं न वट्टतीति संकाय पत्रिका-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org