________________
सीमा-विवाद-विनिच्छया-कथा
३१
नत्थीति । तेन वुत्तं विमतिविनोदनीटीकायं :-एकसंबद्धन गत'ति रुक्खलतादि तत्र जातमेव सन्धाय वुत्तं । तादिसं हि इतो गतंति वुत्तब्बतं अरहति यं पन इतो गतंति वा ततो आगतंति वा वत्तुं असक्कुणेय्य उभोसु बद्धसीमागामसीमासु उदकुक्खेपनदी-आदीसु च तिरियं पतितरज्जुदण्डादि तत्थ किं कातब्बं ति एत्थ पन बद्धसीमाय पतिट्टितभागो बद्धसीमा अबद्धगामसीमाय पतिद्वितभागो गामसीमा। तदुभयसीमट्टपब्बतादि विय । बद्धसीमातो उद्वितवटरुक्खस्स पारोहे गामसीमाय गामसीमातो उट्टितवटरुक्खस्सपारोहे च बद्धसीमाय पतिट्टिते पि एस नयोति ।
विसभागसीमासु पन एवं दट्टब्बो। बद्धसीमा अाय बद्धसीमाय च गामसोमं ठपेत्वा इतराय सीमाय च विसभागा । उदकुक्खेपपीमा अज्ञाय उदकुक्खेपसीमाय च नदीजातस्सरसमुदं ठपेत्वा इतराय सीमाय च विसभागा इमासु विसभागसीमासु रुक्खलतारज्जुसेतुकट्ठादीहि सम्बन्धे सति दोसो अस्थि । तेन वुत्तं उपोसथक्खन्धकट्टकथायं :-सीमामालके वटरुक्खो होति तस्स साखा वा ततो निग्गतपारोहो वा महासीमाय पथवीतलं वा तत्थ जातरुक्खादीनि वा आहच्च तिठ्ठन्ति । महासीमं सोधेत्वा वा कम्मं कातब्बं । ते वा साखा पारोहे छिन्दित्वा बहिट्ठका कातब्बा । अनाहच्च ठितसाखादीसु आरुळभिक्खू हत्थपास नेतब्बा।
एवं महासीमाय जातरुक्खस्स साखा वा पारोहो वा वुत्तनयेने व सीमामालके. पतिट्ठा'ति वुत्तनयेनेव सीम सोधेत्वा कम्मं कातब्बं । ते वा सखा पारोहा छिन्दि. तब्बा। बहिट्ठका कातब्बा । सचे मालके कम्मे कयिरमाने कोचि भिवखु मालकस्स अन्तो पविसित्वा वेहासं ठितसाखाय निसीदति । पादा वास्स भूमिगता होन्ति । निवासनपारूपनं वा भूमिं फुसति । कम्मं कातुं न वट्टति पादे पन निवासनपारूपनञ्च उक्खिपापेत्वा कातुं वट्टति ।
___ इदं च लक्खणं पुरिमनयेनेव वेदितब्बं । अयं पन विसेसो । तत्र उक्खिपापेत्वा कातुं न वट्टति हत्थपासमेव आनेतब्बो'ति ।
एवं बद्धसीमाय च महासीमाय च अञमनं विसभागत्ता रुक्खलतादीहि सम्बन्धे सति दोसो अस्थि । रुक्खलतादिछेदनं अकत्वा सीमाविसोधनं वा अकत्वा च कम्मं करोन्तानं भिक्खूनं कम्मं कुप्पतीति दट्ठब्बं ।
___ इमं अट्ठकथावचनं गहेत्वा अज्ञासु गामसीमा उदकुवखेपादिविसभागसीमासु पि एसेव नयो दट्ठब्बो । कस्मा विसभागभावेन सदिसत्ता । तेन वुत्तं विमतिविनोदनी टोकायं :
संकाय पत्रिका-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org