________________
३०
श्रमण विद्या-२ काले तुम्हाकं सीहलदीपतो लज्जिकुक्कुच्चका सिक्खाकामा भिक्खू अम्हाक जम्बुदीपं अमरपुरमहाराजधानि आगन्त्वा सासनसोधकस्स थेरस्स सन्तिके विनयादिपिटकं उग्गहेत्वा तुम्हाकं सीहलदीपे नट्ठगन्धे गहेत्वा सीहलदीपं पच्चागता ततो पट्ठाय अम्हाकं आचरिया महाथेरा सीहलदीपे सासनस्स पवत्तिकारणं पुच्छित्वा च सोतं ओदहित्वा च निसीदि(सु)। ततो पच्छा अट्टचत्ताळीसवस्सं अतिक्कमित्वा तस्स रो नत्ता सिरिपवरादित्यलोकाधिपतिविजयमहाधम्मराजाधिराजा'ति नामको धम्मराजा रज्जं कारेसि । तस्मिं काले च अहं सासनसोधको सङ्घराजा अहोसि । तस्मि काले च तुम्हाकं सोहलदीपतो पातिस्सपमुखा द्वे भिक्खू आगता। तस्स पञ्जातिस्सथेरस्स आगतकाले सीहलदीपे सासनस्स उप्पत्तिकारण सुत्वा पमोदि । इदानि पि सीहलदीपवासी धम्मक्खन्धभिक्खु वनरतनभिक्खूति द्वे भिक्खू सम्मासम्मबुद्धस्स परिनिब्बानतो संवच्छरगणने चत्तारि सतानि च एकवस्सञ्च अधिकं कत्वा द्विसहस्सं संपत्ते । अम्हाकं वोहारगणनाय द्विसत-एकनवीसाधिकं साहस्सवस्ससम्पत्ते फग्गुणमासस्स जुण्हपवखे दसमदिवसे मम सन्तिकं आगता। ते भिक्खू सीहलदीपे सासनस्स पतिट्टितभावञ्च लज्जिपेसलभिक्खूनं अत्थिभावश्च मम आरोचेसं । तं वचनं सुत्वा अतिरेकतरं अहं पमोदि । ते धम्मक्खन्धवनरतनभिक्खू इदानि सीलदीपे उदकुक्खेपगामसीमाय विवादो उपज्जी'ति मम आरोचेत्वा सीमाधिकारे विनिच्छयं कत्वा देथा'ति आरो
चेन्ति । तं पि वचनं सुत्वा पुब्बकालतो अनिरेकतरं पमोदि पटिलभिम्ह । तुम्हाकं विवादकरणट्टानं विनयअट्ठकथाटीकाहि उद्धरित्वा दस्सामि । तं वचनं साधुकं कत्वा धारेय्याथ च वाचेय्याथ च सल्लवखेय्याथ च मनसिकरेट्याथ चा'ति ।
इदानि अट्ठकथानयेन सद्दप्पबन्धे ठपिते अत्थो दुब्बिजानो होति योजनानयेन सद्दप्पबन्धे ठपिते सुविजानीयो होति । तस्मा योजनानयेन रचयिस्सामि ।
एसा च सीमा नाम सभागसीमा विसभागसीमा चा'ति दुविधा। तासु सीमासु बद्धसीमा गामसीमाय सद्धि सभागा । इतरा हि विसभागा । उदकुक्खेपमीमा नदिया च जातस्सरेन च समुद्देन च सद्धि सभागा इतराहि विसभागा। सत्तब्भन्तरसीमा अरओन सद्धि सभागा इतरा हि विसभागा। तस्मा बद्धसीमा च गामसीमा च इमा सीमा अचमचं सभागा । उदकुवखेप सीमा च नदी च उदकुक्खेपसीमा च जातस्सरो च उदकुक्खेपसीमा च समुद्दो च अचमनं सभागा। सत्तब्भन्तरसीमा च अरअञ्च अञमजे सभागा।
तासु सभागसीमासु रूवखल तारज्जुसेतुकट्ठादीहि सम्बन्धे सति दोसो नत्थि । यथा किं । दीघस्स पब्बतस्स एकदेसं परिच्छिन्दित्वा बद्धसीम बन्धेन्ते पि दोसो
संकाय पत्रिका-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org