________________
सीमा-विवाद-विनिच्छया-कथा
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स ।
दीपाधिदीपसंजातं नानागुणेहि' लंकतं नानविमतिच्छेदकं बुद्धं वन्दामि सो अहं । ततियतकारविपुला। सीहलदीपभिक्खून कङ्खाठानस्स कम्मिके उदकुक्खेपगामस्स करिस्सामि विनिच्छयं । पथयावत्त गाथा ।
अयमेत्थ योजना। दीपानं उत्तमभावेन अतिदीपभूते जम्बुदीपे महामायाय गब्भे पटिसंधिभावेन संजातं बुद्धभावं पत्वा अनावरणञानादिनानागुणेहि अलंकतं नानासमणब्राह्मणानं कलाविमतिच्छेदकं सब्बधम्म जाननसमत्थं सम्मासम्बुद्ध। श्रेय्यधम्मालंकारमहाधम्मराजाधिराजगुरू'ति आदितो लद्धलञ्चितो। दुतियं । अय्यधम्माभिवंससिरिपवरालंकारधम्मसेनापतिमहाधम्मराजाधिराजगुरूति लद्धलञ्चितो। ततियं । इदानि महाराजस्स काले नेय्यधम्माभिमुनिवरञानकित्तिसिरिधजधम्मसेनापतिमहाधम्मराजाधिराजगुरू'ति लद्धलञ्चितो सो अहं तीहि द्वारेहि वन्दामि ।
अयं पठमगाथाय योजना ।। सीहलदीपे वसन्तानं लज्जिपेसलसिक्खाकामानं कुक्कुच्चकानं भिक्खूनं उपोसथ-उपसम्पदादिकम्मिके सीमाधिकारे विमति आसङ्काठानभूताय उदकुक्खेपसीमाय च गामसीमाय च असंमिस्सं कत्त्वा सुविनिच्छयं अहं करिस्सामि ।
अयं दुतियगाथाय योजना ॥ सम्मासम्बुद्धस्स परिनिम्बानतो संवच्छरगणनेन चतुचत्ताळिसाधिकं तिसतद्विसहस्सं सम्पत्ते अम्हाकं जम्बुदीपगणनाय एकपञासाधिकं सत-उत्तरं सहस्सं सम्पत्ते सिरिपवरविजयानन्तयस त्रिभवनादित्याधिपतिपण्डितमहाधम्मराजाधिराजा'ति नामको महाराजा रज्जं कारेसि । तस्मिं काले जानाभिवंसधम्मसेनापतिमहाधम्मराजाधिराजागुरू'ति लद्धलश्चितो थेरो सासनं सोधेसि सङ्घराजा अहोसि । तस्मिं
संकाय पत्रिका-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org