________________
३४
श्रमणविद्या - २
कालतो' व अट्टङ्ग उपोसथं निच्चं रक्खति । सप्पुरिसे संसेवति । सप्पुरिसानं सच्चपटिच्चसमुप्पादपटिसंयुत्तं गम्भीरकथं कालेन कालं सुणाति । अपरभागे सिरिपवरादित्यलोकाधिपतिविजयमहाधम्मराजाधिराजा' ति पाकटस्स पितुनो धम्मराजस्स दायज्जं पटिग्गहेत्वा रज्जभावं सम्पत्तकाले पि सिविराजानिमिराजादयो विय निच्चसीलो व होति । लज्जिपेसलेहि सिक्खाकामेहि भिक्खूहि च भावनाभिरतगहटुपब्बजि - तेहि च धम्मकथं संसन्दित्वा कालं खेपेति राजधम्मे पतिट्ठाति । राजाभिसेकपत्तो ' नागरिके चतुहि सङ्ग्रहवत्थूहि अनुग्गहं करोति । यथिच्छकं दानं देति निच्चकालं चागं करोति । अम्हाकं राजा रतनपुण्णनामकं नवपुरं मासि । अयं तस्स नवपुरस्स अट्ठप्पत्ति ।
सम्मासम्बुद्धो किर इमस्स नवपुरस्स गापितट्ठानञ्च राजानञ्च व्याकासि । भगवा हि पठमबोधियं ठितकाले द्विन्नं वाणिज्जकानं चुल्लपुण्ण महापुण्णानं सुना परन्तर गन्तु निमन्तनं सम्पटिच्छित्वा कूटागारलंकतेहि पञ्चपासादसतेहि आगन्त्वा रम्मदानदीतीरे (sic. na. ?) च सच्चबन्धपव्बते च द्वे पादचेतियानि उपेत्वा अनुक्कमेन देसचारिकं चरित्वा एरावतिन्नाम नदि तरित्वा मण्डलपब्बतं अनुपपत्तो । इमस्मि पब्बते आनन्द अहं पुब्बे अतीतजातियं वनचरको च गोधराजा च वट्टराजा च कुरुङ्गराजा च अजराजा च अहोसि' ति अवोच । एतस्मि पब्बते अधिवत्था चन्दमुखी नामिका एका क्खिनी अस्थि सा यक्खिनी भगवन्तं अतिपसीदित्वा अत्तनो मंसदायिका सुप्पिया विय दुक्करं सकमंसं भगवतो अदास । तस्मि काले भगवता आनन्दत्थेरं आमन्तेत्वा अयं आनन्द यक्खिनी मम परिनिब्बानतो चतुसधिकं द्विसहस्वस्सं अनिक्कमित्वा मण्डलपब्बतस्स समीपे रतनपुण्गनामकं महाराजधानि मापेस्सति । तस्मि नगरे धम्मराजा भविस्सति सो राजा मम सासनं अनुग्गहिस्सती, ति व्याकासि । दिसं पोराणसत्थं अनुगन्त्वा इमं रतनपुण्णनामकं महाराजधानि मापेसि ।
अम्हाकं महाराजा तुम्हे हि सीहलदीपवासीहि पेसिते धम्मवखन्धवन रतनभिक्खू इमस्स नवपुरस्स पुरत्थिमस्मि दिसाभागे मण्डलपब्बतस्स दक्खिनस्मि दिसाभागे मम सङ्घराजस्स महा आरामे ठपेत्वा तिभूमिकं विहारं कारेत्वा अदासि ।
तुम्हेहि पन सितानं धम्मक्खन्धवन रतनभिक्खूनं मम सन्तिकं सम्पत्तकालतो पट्ठाय अम्हाकं जम्बुदीपं आगतकारणं अहं पुच्छामि ।
स् काले ते भिक्खू आगतकारणं मम आरोचेन्ति ।
सकाय पत्रिका - २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org