________________
श्रमणविद्या
२११
द्वित्रिचतु पंचेन्द्रिया त्रससंज्ञाजीवाः शंखादयो ज्ञेयाः । अत्र द्वींद्रियाः शंखादयाः । तेषां कति प्राणाः । षट् प्राणाः, पूर्वोक्ताश्चत्वारो रसनभाषा द्वे, एते पर्याप्ता अपर्याप्ताः । अत्र पर्याप्तस्य आहारशरीरस्पर्शनेंद्रियाणप्राणभाषाः पंच, मनसोऽभावः । अपर्याप्तस्य चत्वारः पर्याप्तयः भाषाया अभावः । त्रींद्रियाः कुंथुमत्कुणादयः, प्राणाः सप्त । पूर्वोक्ताः पट् प्राणाः घ्राणश्च । एते पर्याप्तापर्याप्ताः । अत्र पर्याप्तस्य पर्याप्तयः पंच मनसोऽभावः । अपर्याप्तस्य पूर्ववत् चत्वारः । चतुरिंद्रियस्य प्राणाः अष्टो, पूर्वोक्ताः सप्त चक्षुप्राणश्च । एते पर्याप्तापर्याप्ताः । अत्र पर्याप्तस्य पर्याप्तयः पंच । मनसोऽभावः । अपर्याप्तस्य पूर्ववच्चत्वारः । पंचेंद्रियस्य तिर्यञ्चसंज्ञिनां प्राणा नव । पूर्वोक्ताष्टौ श्रोत्रप्राणश्च । एतेपर्याप्तापर्याप्ताः । अज्ञपर्याप्तस्य पर्याप्तयः पंच, मनसोऽभावः । अपर्याप्तस्य पूर्ववत् चत्वारः । पंचेन्द्रियस्य संज्ञिनः प्राणाः दश, पूर्वोक्ता नव मनोबलप्राणश्च । एते पर्याप्तापर्याप्ताश्च । पर्याप्तस्य पर्याप्तयः षट् । अपर्याप्तस्य पर्याप्तयश्चत्वारः । भाषामनसोऽभावः । ते च जीवाः समनस्का अमनस्काश्च भवतीत्याह-समणा अमणा णेया पंचिदिया समनस्का अमनस्काश्च भवति । तत्र तियंचसमनस्का अमनस्काश्च । ये अमनस्कास्ते गोरखरादयो जालंधरमरुदेशादिषु देशेषु दृश्यन्ते । णिम्मणा परे सव्वे एकेन्द्रिय-द्वीन्द्रिय-त्रीन्द्रियचतुरिन्द्रिय- निर्मनसः । ननु ते अमनस्कास्तदा कथ्यन्ते । तेषां पंचेन्द्रियाप्रवृत्तिर्यतो मनः पूर्वकेन्द्रियप्रवृत्तिरिति शास्त्रवचनम् । अत्रोत्तरमाह - सर्वेषामेव जीवानां स्वभावत एवाहारभयमैथुनपरिग्रहस्वरूपसंज्ञाचतुष्टयं विद्यत एव प्रतीतश्च दृश्यते । यथा वृक्षस्य जलसिंचनाद् वृद्धिः । कुठारायुधपुरुषदर्शनात्कम्पः । वनिताचरणत्राटक नात्पुष्पनिर्गमो वृक्षमूलप्ररोहावष्टम्भनिधानग्रहणमिति । तस्मात्तेषां मनोव्यापाररहिता प्रवृत्तिः पुनः प्रोच्यते । तेषां सर्वथा मनसोऽभाव इति न, किन्तु शक्तिरूपत्वेन नास्ति । कुतः, पूर्वोपार्जितमतिज्ञानावरण कर्मोदयवशात् । सर्वथा यदि मनसो अभावो भण्यते, तदा अन्य जन्मनि मनुष्यपर्याये गृहीते सति विमनस्कत्वमायाति । एवं सति सर्वज्ञवचनविरोधः स्यात् । यतः सुरनरनेरइया समनस्का: आगमे प्रतिपादिताः । तिर्यंचो विकल्पनीयाः । तस्मात् कर्मोदयवशात् व्यवहारनयापेक्षया तेषाममनस्कत्वं न परमार्थतः, इति स्थिते च । मार्गणागुणस्थानैः संसारिणो ज्ञातव्या, इत्याह
13) मग्गणगुणठाणेहि य चउदसहि हवंति तह असुद्धणया ।
विष्णेया संसारी सव्वे सुद्धा हु सुद्धणया ॥
ते च जीवा चतुर्दशमार्गणाभिश्चतुर्दशगुणस्थानैश्च ज्ञातव्या भवन्ति । कथंभूताः संसारिणा । कदा असुद्धणया । असुद्धणयापेक्षया हु पुनः । सव्त्रे सुद्धा शुद्धनिश्चयनयापेक्षया सर्वे जीवाः शुद्धाः । अनन्तचतुष्टयात्मका इत्यर्थः । मार्गणाः प्राह
1
" गइ इंदियं च काए जोए वेए कसायणाणे य ।
संयमदंसणलेस्सा भविया सम्मत्तसणिआहारे ॥" (गो० जी० १४२ ) ।
संकाय पत्रिका - २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org