________________
१२७
कसायपाहुडसुतं 176) उदयादि या ट्ठिदीओ णिरंतरं तासु होइ गुणसेढी ।
उदयादि-पदेसग्गं गुणेण गणणादियंतेण ।। 180) उदयादिसु ट्ठिदीसु य जं कम्मं णियमसा दु तं हरस्सं ।
पविसदि ट्ठिदिक्खएण दु गुणेण गणणादियंतेण ।। 181) वेदगकालो किट्ठीय पच्छिमाए द् णियमसा हरस्सो।
संखेज्जदिभागेण दु सेसग्गाणं कमेण अधिगो ।। 182) कदिसु गदीसु भवेसु य ट्ठिदिअणुभागेसु वा कसाएसु ।
कम्माणि पुन्वबद्धाणि कदीसु किट्टीसु च ट्ठिदीसु ।। 183) दोसु गदीसु अभज्जाणि दोसु भज्जाणि पुव्वबद्धाणि ।
एइंदियकाएसु च पंचसु भज्जा ण च तसेसु ।। 184) एइंदियभवग्गहणेहि असंखेज्जेहि णियमसा बद्धं ।
एगादेगुत्तरियं संखेज्जेहि य तसभवेहिं ।। उक्कस्सय अणुभागे ट्ठिदिउक्कस्सगाणि पुव्वबद्धाणि ।
भजियवाणि अभज्जाणि होति णियमा कसाएसु ।। 186) पज्जत्तापज्जत्तेण तधा त्थीपुण्णवंसयमिस्सेण ।
सम्मत्ते मिच्छत्ते केण व जोगोवजोगेण ।। 187) पज्जत्तापज्जत्ते मिच्छत्तणवंसये च सम्मत्ते।
कम्माणि अभज्जाणि दु थीपुरिसे मिस्सगे भज्जा ॥ 188) ओरालिये सरीरे ओरालियमिरसये च जोगे दु।
चदुविधमणवचिजोगे च अभज्जा सेसगे भज्जा ॥ 189) अध सदमदिउवजोगे होंति अभज्जाणि पव्वबद्धाणि ।
भज्जाणि च पच्चक्खेसु दोसु छदुमत्थणाणेसु ॥ 190) कम्माणि अभज्जाणि दु अणगारअचक्खुदंसणुवजोगे ।
अध ओहिदंसणे पुण उवजोगे होंति भज्जाणि ॥ 191) किं लेस्साए बद्धाणि केसु कम्मेसु वट्टमाणेण ।
सादेण असादेण च लिंगेण च कम्हि खेत्तम्हि ।।
संकाय-पत्रिका-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org