________________
१२८
श्रमणविद्या
192) लेस्सा साद असादे च अभज्जा कम्मसिप्पलिंगे च ।
खेतम्हि च भज्जाणि दु समाविभागे अभज्जाणि ।। 193) एदाणि पुव्वबद्धाणि होति सव्वेसु ट्ठिदिविसेसेसु ।
सव्वेसु चाणुभागेसु णियमसा सव्वकिट्टीम् ॥ 194) एगसमयप्पबद्धा पुण अच्छुत्ता केत्तिगा कहिं ट्ठिदीसु ।
भवबद्धा अच्छुत्ता ट्ठिदीसु कहिं केत्तिया होति ।। 195) छण्हं आवलियाणं अच्छुत्ता णियमसा समयपबद्धा ।
सव्वेसु छिदिविसेसाणुभागेसु च चउण्हं पि ।। 196) जा चावि बज्झमाणी आवलिया होदि पढम किट्टीए ।
पुव्वावलिया णियमा अणंतरा चदुसु किट्टीसु ॥ 197) तदिया सत्तसु किट्टीसु चउत्थी दससु होइ किट्टीसु ।
तेण परं सेसाओ भवंति सव्वासु किट्टीसु ।। 198) एदे समयपबद्धा अच्छुत्ता णियमसा इह भवम्मि ।
सेसा भवबद्धा खलु संछुद्धा होति बोद्धव्वा ।। 199). एकसमयपबद्धाणं सेसाणि च कदिसु ट्ठिदिविसेसेसु ।
भवसेसगाणि कदिसु च कदि कदि वा एगसमएण ।। 200) एक्कम्हि ट्ठिदिविसेसे भवसेसगसमयपबद्धसेसाणि ।
णियमा अणुभागेसु य भवंति सेसा अणतेसु ।। 201) ट्ठिदिउत्तरसेढीए भवसेससमयपबद्धसे साणि ।
एगुत्तरमेगादी उत्तरसेढी असंखेज्जा । 202) एक्कम्मि ट्ठिदिविसेसे सेसाणि ण जत्थ होति सामण्णा।
आवलिगासंखेज्जदिभागो तहिं तारिसो समयो । 203) एदेण अंतरेण दु अपच्छिमाए दु पच्छिमे समए।
__भवसमयसेसगाणि दुणियमा तम्हि उत्तरपदाणि || 204) किट्टीकदम्मि कम्मे ट्ठिदि-अणुभागेसु केसु सेसाणि ।
कम्माणि पुन्वबद्धाणि बज्झमाणाणुदिण्णाणि ।।
संकाय-पत्रिका-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org