________________
कसा पाहुतं
153) संकामेदुक्कड्डदि जे अंसे ते अवट्ठिदा होंति । आवलियं से काले तेण परं होंति भजिदव्वा ||
154) ओड्डदि जे अंसे से काले ते च होंति भजियन्त्रा । वड्डी अवट्ठाणे हाणीए संकमे उदए ।
155) एक्कं चट्ठिदिवि सं तुट्ठिदिविसेसेसु कदिसु वड्ढेदि । हरस्सेदि दिसु एवं तहाणुभागेसु बोद्धव्वं ॥
156) एक्कं चट्ठिदिविसेसं तु असंखेज्जेसु ट्ठिदिविसेसेसु । वड्ढेदि हरस्सेदि च तहाणुभागे सणतेसु ||
157) ट्ठिदि अणुभागे अंसे के के वड्ढदि के व हरस्सेदि । केसु अवट्ठाणं वा गुगेण किं वा विसेसेण ॥
158)
159)
161)
160, वड्ढीदु होई हाणी अधिगा हाणी दु तह अवट्ठाणं । गुणसे असंखेज्जा च पदेसग्गेण बोद्धव्वा || ओट्टणमुत्रट्टणकट्टी वज्जेसु होदि कम्मे । ओट्टणा च णियमा किट्टीकरणम्हि बोद्धव्वा ||
ओट्टेदि ट्ठिदि पुण अधिगं होणं च बंधसमगं वा । उक्कड्डदि बंधसमं हीणं अधिगं ण वड्ढेदि ||
सव्वे विभागे ओकड्डदि जेण आवलियपविट्ठे । उक्क्रड्डदि बंधसमं णिरुवक्कम होदि आवलिया ॥
162) haदिया किट्टीओ कम्हि कसायम्हि कदि च किट्टीओ । किट्टीए कि करणं लक्खणमथ किं च किट्टीए |
163) बारस व छतणिय किट्टीओ होंति अधव अनंताओ । maharह कसा तिग तिग अथवा अनंताओ ||
165)
164) किट्टी करेदियिमा ओवट्टेतो ट्ठिदी य अणुभागे । वड्ढेंतो किट्टी अकारगो होदि बोद्धब्वो ||
Jain Education International
गुढ अनंतगुणा लोभादी कोधपच्छिमपदादो । कम्मस्स य अणुभागे किट्टीए लक्खणं एदं ॥
For Private & Personal Use Only
१२५
संकाय पत्रिका - २
www.jainelibrary.org