________________
१३४
श्रमण विद्या
140) जो जम्हि संछुहंतो णियमा बंधसरिसम्हि संछुहइ । बंधे ही दर अहिए वा संकमो णत्थि ॥ 141) संकामणपट्ठवगो माणकसायस्य वेदगो कोधं । छुहृदि अवेतो माणकसाये कमो सेसे ||
142) बंधो व संकमो वा उदयो वा तह पदेस - अणुभागे । अधिगम व होणो गुणेण किं वा विसेसेण || 143) बंधे होई उदयो अहिओ उदएण संकमो अहियो । अतगुणा बोद्धव्वा होइ अणुभागे ||
144) बंधे होइ उदओ अहिओ उदएण संकमो अहिओ । गुणसे असंखेज्जा च पदेसग्गेण बोद्धव्वा ॥
145) उदओ च अनंतगुणो संपहि बंधेण होइ अणुभागे । सेकाले उदयादो संपहि बंधो अनंतगुणो ॥ 146) गुणसेढि अनंतगुणेणूणाए वेदगो दु अणुभागे । गणादियंत सेढी पदेसअग्गेग बोद्धव्वा ॥
147) बंधो व संकमो वा उदओ वा किं सगे सगे ठाणे । से काले से काले अधिओ हीणो समो वा पि ॥
148) बंधोदएहिं णियमा अणुभागो होदि णंतगुणहीणो । से काले से काले भज्जो पुण संकमो होदि ||
149) गुणसेढि असंखेज्जा च पदेसग्गेण संकमो उदओ । से काले से काले भज्जो बंधो पदेसग्गे ॥
150 ) गुणदो अनंतगुणहीणं वेदयदि नियमपा दु अणुभागे । अहिया च पदेसग्गे गुणेण गणणादियंतेण ||
151) कि अंतरं करेंतो वढदि हायदि ट्ठिदी य अणुभागे । विक्कमा च वड्ढी हाणी वा केच्चिरं कालं ॥ 152) ओवट्टण! जहण्णा आवलिया ऊणिया तिभागेण । एसा ट्ठदीस जण्णा तहाणुभागे सणंतेसु |
संकाय पत्रिका - २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org