________________
१२३
कसायपाहुडसुत्तं 127) संकामणपट्ठवगस्स पुव्वबद्धाणि मज्झिमट्टिदीसु ।
सादसुहणामगोदा तहाणुभागे सदुक्कस्सा ।। 128) अथ थीणगिद्विकम्मं णिहाणिद्दा य पयलपयला य ।
तह णिरयतिरियणामा झीणा संछोहणादीसु ।। 129) संकंतम्हि य णियमा णामागोदाणि वेयणीयं च ।
वस्सेसु असंखेज्जेसु सेसगा होंति संखेज्जे ।। 130) संकामगपट्ठवगो के बंधदि के व वेदयदि अंसे ।
संकामेदि व के के केसु असंकामगो होइ ।। 131) वस्ससदसहस्साइं ट्ठिदिसंखाए दु मोहणीयं तु ।
बंधदि च सदसहस्सेसु असंखज्जेसु सेसाणि ।। 132) भयसोगमरदिरदिगं हस्सदुगुंछा णवंसगित्थीओ।
असादं णीचगोदं अजसं सारीरगं णाम ।। 133) सव्वावरणीयाणं जेसि ओवट्टणा दु णिहाए ।
पयलायुगस्स य तहा अबंधगो बंधगो सेसे ।। 134) णिहा य णीचगोदं पचला णियमा अगित्ति णामं च ।
छच्चेय णोकसाया अंसेसु अवेदगो होदि ।। 135) वेदे च वेदणीए सव्वावरणे तहा कसाए च ।
भयणिजो वेदेंतो अभज्जगो सेसगो होदि ।। 136) सव्वस्स मोहणीयस्स आणुपुबीयसंकमो होदि ।
लोभकसाये णियमा असंकमो होइ णायव्बो ॥ 137) संकामगो च कोधं माणं मायं तहेव लोभं च ।
सव्वं जहाणुपुत्री वेदादी संछुहदि कम्मं ॥ 138) संछुहदि पुरिसवेदे इत्थीवेदं णवंसयं चेव ।
सत्तेव णोकसाये णियमा कोहम्मि संछुहदि ।। 139) कोहं च छुहइ माणे माणं मायाए णियमसा छुहइ ।
मायं च छुहइ लोहे पडिलोमो संकमो णस्थि ।।
संकाय-पत्रिका-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org