________________
१२०
श्रमणविद्या 89) कामो रागणिदाणो छन्दो य सुदो य पेज्जदोसो य ।
णेहाणुराग आसा इच्छा मुच्छा य गिद्धी य ।। 90) सासदपत्थणलालसअविरदि तण्हा य विज्जजिब्भा य ।
लोभस्स य णामधेज्जा वीसं एगठ्ठिया भणिदा ।। 91) दसणमोहउवसामगस्स परिणामो केरिसो भवे ।
जोगे कसायउवजोगे लेस्सा वेदो य को भवे ।। 9.) काणि वा पूवबद्धाणि के वा अंसे णिबंधदि ।
कदि आवलियं पविसंति कदिण्हं वा पवेसगो।। 93) के अंसे झीयदे पुवं बंधेण उदएण वा ।
अंतरं वा कहिं किच्चा के के उवसामगो कहि ।। 94) किं द्विदियाणि कम्माणि अणुभागेसु केसु वा।
ओवट्टेदूण सेसाणि कं ठाणं पडिवज्जदि ।। 95) दंसणमोहस्सुवप्तामगो दु चदुसु वि गदीसु बोद्धव्वो ।
पंचिदियसण्णी [पुण] णियमा सो होइ पज्जत्तो ।। 96) · सबणि रयभवणेसु दीवसमुद्दे गहजोदिसिविमाणे ।
अभिजोग्गमणभिजोग्गो उवसामो होइ बोद्धव्वो ।। 97) उवसामगो च सम्बो णिवाघादो तहा णिरासाणो ।
उवसंते भजियघा णीरासाणो य खीणम्मि ॥ 98) सागारे पढ़वगो णिढ़वगो मज्जिमो य भजियव्यो।
जोगे अण्णदरम्हि य जहण्णगो तेउलेस्साए । 99) मिच्छतवेदणीयं कम्म उवसामगस्स बोद्धव्वं ।
उवसंते आसाणे तेण परं होइ भजियव्यो ।। 100) सव्वेहि ट्ठिदिविसेसेहिं उवसंता होंति तिण्णि कम्मंसा ।
एक्कम्हि य अणुभागे णियमा सव्वे ट्ठिदिविसेसा ।। 101) मिच्छत्तपच्चओ खलु बंधो उवसामगस्स बोद्धव्वो।
उवसंते आसाणे तेण परं होइ भजियव्वो ।।
संकाय-पत्रिका-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org