________________
कसायपाहुडसुत्तं
११९ 76) णियमा लदासमाणो दारुसमाणो अणंतगुणहीणो।
सेसा कमेण हीणा गुण णियमा अणतेण ।। 77) णियमा लदासमाणो अणुभागग्गेण वग्गणग्गेण ।
सेसा कमेण अहिया गुणेण णियमा अणंतेण ।। 78) संधीदो संधी पुण अहिया णियमा च होइ अणुभागे ।
हीणा च पदेसग्गे दो वि य णियमा विसेसेण ।। 79) सव्वावरणीयं पुण उक्कस्स होइ दारुअसमाणे ।
हेठा देसावरणं सव्वावरणं च उवरिल्लं ।। 80) एसो कमो य मागे मायाए णियमसा दु लोभे वि ।
सव्वं च कोहकम्मं चदुसु ठाणेसु बोद्धव्वं ।। 81) एदेसिं ट्ठाणाणं कदमं ठाणं गदीए कदमिस्से ।
बद्वं च बज्झमाणं उवसंतं वा उदिण्णं वा ।। 82) सण्णीसु असण्णीसु य पज्जत्ते वा तहा अपज्जत्ते ।
सम्मत्ते मिच्छत्ते य मिस्सगे चेव बोद्धव्या ।। विरदीए अविरदीए विरदाविरदे तहा अणागारे ।
सागारे जोगम्हि य लेस्साए चेव बोद्धव्वा ।। 84) कं ठाणं वेदंतो कस्स वा ट्ठाणस्स बंधगो होइ ।
कं ठाणमवेदंतो अबंधगो कस्स ठाणस्स । 85) असण्णी खलु बंधइ लदासमाणं दारुयसमगं च ।
सण्णी चदुसु विभज्जो एवं सव्वत्थ कायव्वं ।। कोहो य कोवरोसो य अक्खमसंजलणकलहवड्ढी य ।
झंझा दोसविवादो दस कोहेयट्ठिया होति ।। 87) माणमददप्पथंभो उक्कासपगास तध समुक्कस्सो ।
__ अत्तुक्करिसो परिभवउस्सिददसलक्खणो माणो । 88) माया य सादिजोगो णियदी वि य वंचणा अणुज्जुगदा । गहणं मणुण्गमग्गणकक्ककुहकगृहणच्छण्णो ।
संकाय-पत्रिका-२
83)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org