________________
श्रमणविद्या 63) केवचिरं उवजोगो कम्मि कसायम्मि को व केण हियो ।
को वा कम्मि कसाए अभिक्खमुवजोगमुवजुत्तो । 64) एक्कम्मि भवग्गहणे एक्ककसायम्मि कदि च उवजोगा।
एक्कम्मि य उवजोगे एक्ककसाए कदि भवा च ॥ उवजोगवग्गणाओ कम्मि कसायम्मि केत्तिया होंति |
करिस्से च गदीए केवडिया वग्गणा होति ।। 66) एककम्हि य अणुभागे एक्ककसायम्मि एक्ककालेण ।
उवजुत्ता का च गदी विसरिसमुवजुज्जदे का च ॥ केवडिया उवजुत्ता सरिसीसु च वग्गणा-कसाएसु ।
केवडिया च कसाए के के च विसिस्पदे केण ॥ 68) जे जे जम्हि कसाए उवजुत्ता किण्णु भूदपुव्वा ते ।
होहिंति च उवजुत्ता एवं सव्वत्य बोद्धव्या ।। 69) उवजोगवग्गणाहि च अविरहिदं काहि विरहिदं चावि ।
पढम-समयोवजुत्तेहिं चरिमसमए च बोद्धव्वा ।। 70) कोहो चउविहो वुत्तो माणो विच उबिहो भवे ।
माया चउव्विहा वुत्ता लोभी वि य चउव्विहो । 71) णगपढविवालुगोदय राईसारसो चउन्विहो कोहो ।
सेलघणअट्ठिदारुअलदासमाणो हवदि माणो ।। 72) वंसीजण्हगसरिसी मेंढविसाणसरिसी य गोमुत्ती।
अवलेहणोसमाणा माया वि च उव्विहा भणिदा ।। 73) किमि रायरत्तसमगो अक्खमल समो य पंसुलेवसमो।
__हालिद्दवत्थममगो लोभो वि चउविहो भणिदो ।। 74) एदेसि ट्ठाणाणं चदुसु कसाएसु सोलसण्हं पि ।
कं केण होइ अहियं ट्ठिदि अणुभागे पदेसग्गे ।। 75) माणे लदासमाणे उक्कस्सा वग्गणा जहण्णादो।
हीणा च पदेसग्गे गुणेण णियमा अणंतेण ।। संकाय-पत्रिका-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org