________________
११७
कसायपाहुडसुत्तं 50) उगुवीसट्ठारसयं चोद्दस एक्कारसादिया सेसा ।
एदे सुण्णट्ठाणा णवंसए चोद्दसा होति ।। 51) अट्ठारस चोद्दसयं ट्ठाणा सेसा य दसगमादीया ।
एदे सुण्णट्ठाणा बारस इत्थीसु बोद्धव्वा ।। 52) चोद्दसग णवगमादी हवंति उवसामगे च खवगे च ।
एदे सुण्णठाणा दस वि य पुरिसेसु बोद्धव्वा । 53) णव अट्ठ सत्त छक्कं पणग दुगं एक्कयं च बोद्धव्वा ।
एदे सुण्णट्ठाणा पढमकसायोवजुत्तेसु ॥ 54) सत य छक्कं पणगं च एक्कयं चेव आणुपुत्रीए ।
एदे सुण्णटठाणा विदियकसायोवजुत्तेसु ।। 55) दिढे सुण्णासुण्णे वेदकसाएसु चेव ठाणेसु ।
मग्गणगवेसणाए दु संकमो आणुपुव्वीए ।। 56) कम्मंसियट्ठाणेसु य बंधट्ठाणेसु संक्रमट्ठाणे ।
एक्केक्केण समाणय बंधेण य संकमट्ठाणे ॥ 57) सादि य जहण्णसंकमकदिखुत्तो होइ ताव एक्केक्के ।
अविरहिदसांतरं केवचिरं कदिभागपरिमाणं ।। 58) एवं दब्वे खेत्ते काले भावे य सण्णिवादे य ।
संकमणयं णयविदू णेया सुद-देसिदमुदारं ।। 59) कदि आवलियं पवेसेइ कदि च पविस्संति कस्स आवलियं ।
खेत्त-भव-काल-पोग्गल-ट्ठिदिविवागोदयखयो दु ।। को कदमाए ट्ठिदीए पवेसगो को व के य अणुभागे।
सांतरणिरंतरं वा कदि वा समया दु बोद्धव्वा ॥ 61) बहुगदरं बहुगदरं से काले को णु थोवदरग वा।
अणुसमयमुदीरेंतो कदि वा समये उदीरेदि । 62) जो जं संकामेदि य ज बंधदि जं च जो उदीरेदि । तं केण होइ अहियं ट्ठिदि-अणुभागे पदेसग्गे ॥
संकाय-पत्रिका-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org