________________
श्रमणविद्या-२ १५. यानि कम्मेन चित्तेन, अरूपेहेतानि' होन्ति हि।
आहारजा उतुजानि, रूपेहि तु भवन्ति हि ।।
न सम्भोन्ति रूपारूपेहि, जरतानिच्चता पि च । १६. ओळारिकानि वत्थुश्च, ओजा तीणिन्द्रियानि च ।
आपोधातु च एतानि, रूपारूपन्ति वुच्चरे । १७. वित्तियो दुवे चेव, लहुता कम्मञता पि च ।
मुदुता उपचयो चेव, सन्तती च तथा पुन ।। विकाररूपानेतानि सत्तेव तु भवन्ति हि ।। जरतानिच्चता चेव, लक्खणरूपन्ति वुच्चरे । परिच्छेदरूपमाकासं, एक येव तु दीपितं ।। चतुधा होन्ति कम्मान', रूपानञ्च तिधा पन ।
असचिनं तथा द्वीहि, बहिद्धा उतु नेव तु ॥ २०. समतिसाति रूपानि, जायन्ति पटिसन्धिया।
ठितिक्खणे च भेदे च, तिस तिसेव होन्ति हि ।। २१. कायदसकं भावदसकं, वत्थुदसकमेव च ।
एवं नवुति रूपानि, कम्मजानेव सन्धिया ।। २२. यथा पटिच्च बीजानि, जायते अङ्करो परो।
तथा पटिच्च सुक्कादि, कलला जायरे इमे ।। २३. सन्धिचित्तस्स दुतियं, भवङ्गं ति पवुच्चति ।
तेनट्ठरूपा जायन्ति, उतु ओजा हि सोळस ।। २४. कम्मजा नवुति चेब, एवं जाति आचयो।
सभुत्ताहारं निस्साय, मातुजाहतनिस्सितं । १. s. B. अरूपे तानि (न युज्जति) २. आ आ अजा । १. S. B. रूपारूपे । (न युज्जति)
B. & टीका-कामिनं । ५. B. भङ्ग।
संकाय पत्रिका-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org