________________
नामरूपसमासो ३. जीवितं चेव वित्ति , आकासो लहुता पि च ।
मुदु कम्मञ्चता चेव, उपचयो सन्तती जरा ॥ ४. अनिच्चता च ओजा च, वत्थुरूपं तथैव च ।
चतुवीसति एतानि, उपादा ति पवुच्चरे ।। बला सम्भवा जाती च, रोगरूपञ्च यं मतं' ।
वायो-वारिद्वय-भेदेहि, सङ्गहितानि यथक्कम ।। ६. रूपं सद्दो गन्ध-रसा, पठवी च तथैव च ।
तेजो बायो च एतानि, पञ्च चक्खादिकानि च ॥ ७. सप्पटिघानि वुच्चन्ति, तथा ओळारिकानि च ।
सोळस अवसेसानि, सुखुमाप्पटिघानि च ।। ८. चक्खादिकानि पञ्चैव, अज्झत्तिकानि वुच्चरे ॥
तेवीसतवसेसानि, बहिद्धानेव होन्ति ति ।। ९. रूपं सनिदस्सनं वुत्तं, अवसेसा निदस्सनं ।
सत्तवीसंविधं होति, तं सब्बं परिपिण्डितं ।। १०. अट्ठिन्द्रियानि वत्थुञ्च, कम्मेनेव भवन्ति हि ।
वित्तियो तथा द्वे पि, चित्तेनेव भवन्ति हि ।। ११. सद्दो उतुञ्च चित्तञ्च, उपादा जायते हि सो।
लहुता चेव मुदुता, कम्मझता तथैव च ।
उतुं चित्तञ्च आहारं, उपादा पभवन्ति हि ।। १२. वण्णो गन्धो रसो चेव, पठवी तेजो च मालुतो ।।
उपचयो सन्तती आपो, ओजाकासं चतूहि तु ॥ १३. चित्तं चित्तजरूपानं, उप्पादे होति पच्चयो ।
चित्तस्स तिक्खणे कम्म, उतु ओजा ठितिक्खणे ।। १४. कम्मेन वीसती होन्ति, चित्तेन दस सत्त च ।
पण्णरस उतुना च, आहारेन चतुद्दस ।
जरतानिच्चता चेव, न केहिचि भवन्ति हि ।। १. टीकार्य सम्मतं । उपा आय भवन्ति हि । २. B. चय। ३. तेवीस अवसेसानि ।
संकाय पत्रिका-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org