________________
नामरूपसमासो
एकद्वीहं अतिक्कम्म, अट्ठरूपानि जायरे ॥ वत्थुदसकं' कायदसकं, भावदसकमेव च । चक्खुम्हि कम्मजा होन्ति, सम्भारा चतुवीसति । चतुपचास सब्बानि, पिण्डितानि भवन्ति हि ।। ततो सोते च घाणे च, जिह्वावत्थुम्हि जायरे । कायम्हि तु द्वे दसका, ति सम्भारानि होन्ति हि ॥
चतुचत्ताळीस सब्बानि, पिण्डितानि भवन्ति हि ॥ २७. चक्खादिकानि चत्तारि, वत्थुरूपं तथैव च ।
एकट्ठानिकरूपानि, पञ्चेव तु भवन्ति हि ।। २८. कायो इत्थिपुमत्तञ्च, जीवितिन्द्रियमेव च ।
सब्बट्ठानिकरूपानि, इमानि तु भवन्ति हि ॥
नामरूपसमासो समत्तो।
१. चक्खुदसकं। २. B. &. टीका-तथा । NOTE. Pages 9, 14 nn. : आदासपोत्थके ति सीहलक्ख रेहि मुद्दापिते
नामरूपसमासे अस्थि अभिधम्मपकरणागत-पोत्थकेसू ति मधे ।
संकाय पत्रिका-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org