________________
ESSAREERS
RESOR BENGABEBER
सत्पथे गमयेन्नित्यम्, चिन्ताचक्र प्रचक्रमे । वलिप्रथाविरोधेन, जीवो जीवस्य भक्षकः ॥११॥ इति चिन्ता विषण्णोऽयं जीव्याज्जीवय जीवनम् । चिरंतनं सुखेनेह, रक्ष्यं रक्ष्यं भवेज्जगत् ॥१२॥ इति चिन्ताकुलो भूत्वा, वभ्राम भारते स्वयम् । ददर्श तत्र दुःखानि, वर्णः जातिषु लक्ष्यते ।।१३।। राष्ट्रीय संहतिः नष्टा, नष्टं चात्मगौरवम् । सर्वेषां परित्राणाय, महावीरश्च जायते ।।१४।। अहिंसा परमो धर्मः इत्वाचारः परं बभौ । पात्मनः प्रतिकूलानि, न कदापि समाचरेत् ।।१५।। त्रिंशद्वर्षात्मके काले, विधाय वन्धु भावनाम् । महावीरश्च दयौः पावां पाटलीपुत्र पोषिताम् ।।१६।। कातिके चासिते पक्षे अमावस्यां रात्रि संनिधौ।। द्विसप्ततितमे .. वर्षे, प्रायुषश्च तपोनिधेः ।।१७।। महान, निर्वाण पासाद्य, विश्ववन्द्यश्च जायते ।। सर्व जीव समो. भावः सर्व धर्मपरायणः ।।१८।। सर्व जातिः समा लोके, शुभ सदेश धारकः ।। विश्ववन्धुत्व भावं च, महावीरो जगादह ॥१६।। प्राणिनः पीड़िताः न स्युः सात्विक भोजनं कुरु. । . अभिमानं सुरापानं, न कुर्याद् दिवसं वसेत् ॥२०॥ नाधिकं संचयं कुर्याद्, सर्व धर्मान समन्वयेत् । शान्त्या क्रोधं जयेन्नित्यम्, धर्मेण ग'तमान् भवेत् ।।२१॥ लारस्वरेण वीरोऽयं, मोक्षः संकेत दायकः । । न मोक्षः सम्प्रदायत्तः, सत्य धर्मपरायणः । २२॥ धर्मेण हन्यते भेदः, आत्म भावः प्रजायते ।। इति बन्धुत्व भावेन, अद्यापि जगत्: स्थितिः ।।२३। स्मरामितं महावीरं, प्रणमामि पुनः पुनः । असार खलु संसारं, ज्ञात्वा ध्येयं तम व्ययम् ॥२४॥ वाँछित माशु मे देहि महावीर ! त्वमेव हि । विश्वबन्धुत्व भावेन भावनीयो भवाम्यहम् ॥२५॥
178
3-2 Jain Education International
For Private & Personal Use Only
www.jainelibrary.org