________________
विश्वबन्धुत्वस्योत्प्रेरको भगवान महावीरः
*ले. मनोहर पुरस्थ संस्कृत महाविद्यालय प्राध्यापक
नारायण सहाय शास्त्री एम. ए. हिन्दी व्याकरणाचार्य
BESERTREEKE ETEREBERRARER
REEKRISESESE
अहिमा मूल प्राचारः, विचारोऽनेक मूलकः, व्यवहारश्च स्यावादः समाजो ह्यपरिग्रहः ॥१॥ मरिण स्तम्भेषु चैतेषु, प्रासादो जैन धर्मकः, सर्वोदयी विशालश्च, विभति विश्वबन्धुताम् ॥२॥ तीर्थङ्कराश्च, ते सर्वे जीर्णोद्धार परायणाः । चान्तिमोऽयं महावीरः, प्राणिमात्रं समुद्धरन् ।।३।। अवतीर्णो हि लोके च, स्वाधीना मुक्तिदायकः । पंचशती समायुक्तम्, द्विसहस्र च यापितम् ।।४।। त्रिशला स्वामिनी राज्ञी, सिद्धार्थस्य गुणान्विता। ददर्श स्वप्न साकारान्, पुत्रप्राप्तेश्च सूचकान् ॥५॥ चैत्र मासे सिते पक्षे, त्रयोदश्यां शुभे दिने । त्रिशला ख्यातिमापन्ना, पुत्ररत्न मजीजनत् ॥६॥ सोऽयं समुज्ज्वलः शाम्तः, क न्त्या ध्वविघातकः । f तैषी ला मान्यश्च, मतिश्रु त्यवधिज्ञः विभुः ।।७।। वर्धमान गुणेन्दुश्च, वर्द्धमानः प्रचक्षते । युना राजकुमारण, निषिद्ध पारिणपीडनम् ।।८।। असारं परितो ज्ञात्वा, त्यक्त्वा राज्यसुखानि च । परिग्रहम नित्यं हि, , तत्याजंतं तपोनिधिः ।।६।। संसतो विजयं प्राप्य, महावीरः प्रजायते । द्वादशाब्दीय मौनान्ते, ह्यशेष जीवनं जगत् ॥१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org