________________
जैन- मुनियों के नामान्त पद या नन्दियाँ
सिद्धि शान्ति लब्धि बुद्धि सहज ज्ञान दर्शनैः ।। चारित्र. वीर. विजय . चारु राम मृगाधिपैः ।।२३॥ मही विशाल विबुध विनयैर्नय संयुतैः । . .. सर्व प्रबोध रूपैश्च गण मेरु वरै रपि ॥२४॥ जयन्त योग ताराभिः कला पृथ्वी हरि प्रियः ।
एतत् प्रमृतिभिः पूर्व पदैस्यादभिधा पुनः ॥२५॥ मुनि नामान्त पद :- . ...
शशाङ्क कुम्भ शैलाब्धि कुमार प्रभ वल्लभैः ।। सिंह कुञ्चर देवैश्च दत्त कीति प्रियै : रपि ।।२६॥ प्रवरानन्द निधि श्री राजसुन्दर शेखरैः । वर्धना कर . हंसैश्च रत्नमेरु समूर्तिभिः ॥२७॥ सार भूषण धमै श्च केतु पुङ्गव पुण्डकैः । .. ज्ञानदर्शन वीरैश्च पदै रेभिस्तथोत्तरैः ॥२८॥ जायन्ते साधुनामानि स्थितैः पूर्व पदात्परैः ।, अन्यानि याति सहज नामानि विदितानि ॥२९॥ नृणा तान्युत्तम पदैर्भूषा यद्वत . दानतः । एवं विदध्यात्सगुरुः साधुनां नाम कीर्तनम् ।।३०।। एतेचेव परंसूरि पदस्योत्तत्पदा... गमे । गच्छ स्वभाव संज्ञासु नवि भेदोऽभिधानतः ॥३१॥ : उपाध्याय वाचतार्य नामानि खलुसाधुवत् ।
व्रतिनीनां तु नामानि यतिवत्पूर्वगैः पदैः ॥३२॥ साध्वी नामान्त पद :
स्युरुत्तर :- पदैरेभिरनन्तरः समीरितैः । मतिश्चूला प्रभादेवी लब्धिसिद्धिवती मुखैः ॥३३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org