SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ 122 અમૃત મહોત્સવ સ્મૃતિ છે स्वामिन् मया यत् सुकृतं क्रियादिकं करिष्यते यत् क्रियते कृतं च। तदेव सर्वं सफलीभवेत् तदा यदा हि दुर्बुध्दिरियं विमुच्यते // 47 // रह:समाख्याय जनस्य पृच्छतः किञ्चित् तदन्यद् विहितं पुन: प्रगे। इत्यस्मि विश्रृंभविनाशहेतुः स्वामिन्नहं पापकृतां हि मुख्य: // 48 // श्रध्दावतां मानसरंजनाय माधुर्यमेवाधिकृतं मुखेऽस्मिन्। मया न दूरीकृत एव यत्ना दन्तस्थ-कालुष्य- कलंकपंक: // 49 // समर्थसार्थाधिपते: परस्य स्वामिन् मया कारि यदत्रकृत्यं। तन्निस्पहत्वेन न नोपकार बुध्दयाऽपि किंत्वीप्सितलब्धिहेतोः // 50 // स्वामिंस्त्वदीयागम एष पञ्च दज्ञानदावानल वारिवाहः / प्रवर्तते संप्रति सोऽपि वैया वृत्त्यस्य हेतोर्मयका प्रपाठितः // 51 // सद्ज्ञान-चारित्र-विशेषरत्नयो मया कदाचिन् न हि संस्कृतिः कृता। तदीय तंत्राणि विशेषितानि जिनेश सौंदर्यविशेषभाजि // 52 //
SR No.012087
Book TitleMahavir Jain Vidyalay Amrut Mahotsav Smruti Granth
Original Sutra AuthorN/A
AuthorBakul Raval, C N Sanghvi
PublisherMahavir Jain Vidyalay
Publication Year1994
Total Pages408
LanguageGujarati
ClassificationSmruti_Granth
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy