________________ श्री जिनस्तवनम् // 121 लोकत्रयी लोकहितानुबन्धिनं जगद्गुरुं जाग्रदशेषसंपदम्। ध्यायन्ति ये त्वां मनुजा महर्दयो भवन्ति तेऽप्यत्र भवेप्यदुःखिताः // 41 // स्वामिंस्त्वदीयागममर्मवेदिना ___ नैवात्र किञ्चिद् विहिता मयाद्भुतम्। पाथेयतां याति परत्र गच्छतो यदेव विश्वत्रितयोपकारी // 42 // कामाभिभूतेन विमूढचेतसा कदापि शीलस्य कथैव नो कृता। तथा परेषामपि नोपदेश स्तध्देतुक: क्वापि मयैव दत्तः // 43 // स्वामिन् स्वयं चौर्यरतो हि य: पुमान् स एव नो तत् प्रतिषेधकृद् भवेत्। इतीवहेतोर्मयकापि शील: ___ सम्यक् प्रवृत्तिर्विशदीकृता नो // 44 // स्वामिन्नहं दुष्टधियां पुरोग: तत: कृपां नैति मदीयचित्ते। यतो हि जन्तून् निजदेहसंभवान् हस्तेन सर्वान् विकरोमि भूमौ // 45 // वितीर्य यत् सौवपितुर्धनं महद् ___ गृहीतदीक्षे सति सांप्रतं मयि / ज्ञानस्य हेतोर्धनसंग्रहेच्छा संजायते धिग् मम जीवितं प्रभो // 46 //