________________ 120 અમૃત મહોત્સવ સ્મૃતિ રહી स्वामिंस्तवध्यानरसेन्द्रयोगात् ___ संजायते स्वात्मनि तारभावः / अतो मया मूढघिया तदर्थ मभ्यर्थिता केचन योगिनोऽपि // 35 // चित्तं मदीयं भ्रमयन्ति देव! तद्भाषितान्येव यदज्ञतायाम्। तीव्राऽऽतपे सत्यरुणप्रकाशात् दूराजलभ्रान्ति कुतो भवन्ति // 36 // दुर्बुद्धिबुद्धया तव शासनस्य ____ मालिन्यमाविष्कृतमेव यन्मया। तदुत्थपङ्कस्य विनाशहेतो तदं हि सेवारसिकं मनो मे // 37|| त्वद् वाक्-सुधापान-विवृध्दतृष्णा स्त्वदंहिपंकेरुहचञ्चरीका। इहैव ते स्वर्गसुखानि भुक्त्वा ___स्वामिन् महानंद पदं भजन्ते // 38 // स्वामिंस्त्वदाज्ञा करणैकचेतस स्त्वदुक्तराध्दांतरहस्यवेदिनः / स्वयंहयनाथा अपि विश्वनाथतां ते प्राप्नुवंत्येव किमत्र चित्रम् // 39 // स्वामिन्नतोऽहं भयभीतचेता धामस्थसास्वपि बंभ्रमीमि। त्वदुक्तलेशोऽपि मया कदाचिन् नाकारि कुत्रापि विमूढभावात् // 40 //