________________ श्री जिनस्तवनम् // 118 स्वामिन् मदीया रसना निकृत्या पुरः परेषां मधुरं ब्रवीति / शिवप्रदं न त्ववबुद्धय सम्यक् सुशांतिदं शांतरसं रसेन्द्रम् // 29 // समग्रविद्याभ्यसनेन तावन् ममैव नैतद् विदितं बभूव। इदं हि गर्वस्य विनाशहेतो निरूपितं तत्त्वकृते च किं मे // 30 // स्वामिन् महापर्वणि तत्तपोऽर्थे श्रध्दावता जैनमतानुरागिणाम् / दत्तो मया तीव्रतरोऽपदेश:, __ परं स्वयं नैव कृतं कदाचित् // 31 // श्रीमज्जिनोक्तागमवर्णितेषु तत्त्वेषु मे चारु रुचिर्नवाऽस्ति। संसारसिन्धुं तदहं तरीतु मेनं क्षमो नाथ कथं भवेयम् // 32 // संसार-मध्यस्थ मयि प्रभो त्वां संसारमुक्तं प्रवदंति सन्तः / स्थाने विषान्तर्निहितोऽपि सन्मणि विषेन मुक्तः प्रतिपाद्यते जनैः / / 33 // स्वामिंस्त्वदाज्ञाविमुखस्य जन्तोः सर्वे पदार्था विमुखीभवन्ति / यथा हि सेनाधिपतिं प्रतिप्रभौ कोपंगते तत् क्रम वासिनो जनाः // 34 //