SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ // श्री जिनस्तवनम् // 117 वादे मया केचनवादिनोऽमी तिरस्कृता न्यायविशेषयुक्तिभिः। स्वोत्कर्षपोषाय परं न जैन मतस्य संस्थापनकृत्य हेतोः // 17 // अधीत्य बिन्दु प्रतिमं श्रुतं क्वचिन् मिथ्याभिमानैरधरीकृतो गुरुः / नासादितं नाथ मनुष्य जन्म फलं मयात्यंत विमूढचेतसा // 18 // स्वामिन्मयाऽमुत्र भवे कियन्ति ___ वर्षाणि यावद्विहिता प्रवृत्तिः / म्लेच्छाधिपैस्तेन च सत्प्रबोधं प्रापुः परं लाघवमात्मनोऽभूत् // 19 // आकल्पयुक्तेन न च पापभीरुणा संसारतप्त्याभिमुखेन तन्त्रिणा। स्वामिन्न तत्त्वाभिनिवेशबुध्दिना शुध्दोऽपि मार्गो मलिनीकृतो मया // 20 // भुंक्ते मनोहारि सतीमनं यत् घृतेन युक्त लवणोपयुक्तम्। जिनेश! सुस्वादुसुपक्वमन्न मेवं महदुःखमदायि जिह्वया // 21 // दानं सुपात्रेषु मया न दत्तं कीर्त्यादि दाने प्रगुणीकृतं मनः। न धर्मकृत्यस्य कृता समीहा स्वामिन् वृथा जन्म गतं ममेदम् // 22 //
SR No.012087
Book TitleMahavir Jain Vidyalay Amrut Mahotsav Smruti Granth
Original Sutra AuthorN/A
AuthorBakul Raval, C N Sanghvi
PublisherMahavir Jain Vidyalay
Publication Year1994
Total Pages408
LanguageGujarati
ClassificationSmruti_Granth
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy