________________ 116 અમૃત મહોત્સવ સ્મૃતિ स्वामिन् मया मंद इति प्रजल्पितं क्रियासु कैवल्यसुखप्रदासु। लोभाभिभूतेन न च लब्धिहेतो र्धान्तं समन्तादखिलेऽपि देशे // 11 // स्वामिन् मया यो विहितः परेषां परोपकार: सुकृतैकभाजनम्। ततोऽपि किञ्चिच्छुभवस्तुलिप्सया हतः प्रभावः खलु सोऽपि निर्मित: // 12 // शनैः शनै: पर्वणि रोगिणेव ___ मया कदाचित् गतमेव चैत्ये। प्रधावितं चार्बुदमेखलासु विनोदहेतोर्महत: प्रमोदात् // 13 // न तीर्थयात्रासु कृतं मनो मया कदाचिदत्यंत विमूढचेतसा। शिष्यादिसंपत्ति विशेषहेतो (तिश्च सर्वत्र कृता समन्तात् // 14 // स्वामिन्नृणां धर्मकथासु कारितो नेत्रेभ्य एवाश्रुजलस्य पात:। अत्यंत वैराग्यरसस्य पोषणात् तथापि मच्चितमभून कोमलम् // 15 // वेषोप्ययं स्वोदरपूर्तिहेतो र्यत्स्वीकृतो नैव विशुद्धबुद्धया। नोचेत् कथं मुक्तिनिदानभूतं सम्यक्त्वरत्नं मलिनीकरोमि // 16 //