________________ 108 અમૃત મહોત્સવ સ્મૃતિ રહે जातोऽस्मि सर्वत्र जिनेश तस्मा दहं जनानां परिहासधाम। कृता समग्रा अपि सक्रिया यन् न भावशून्या सफलीभवन्ति // 71 // भवाम्बुधौ मां पतितं निरीक्ष्य ___दयां विधायोद्धर किं विलम्बसे। जगत्त्रयाधार जिनेश यस्मा नत्वां विना कोऽपि हि कर्णधारः // 72 // मया विमूढेन भवान्तरेऽपि न चर्चितं यद्भवदंध्रियुग्मम्। जिनेश तेनैव पराभवानामहं विधात्रा विहितोऽस्मि पात्रम् // 73 // संभाव्यते नैव कृतं पुराऽपि . पुण्यं मया क्वाप्यधमेन नूनम् इहापि चेत् तन् न पुन: करिष्ये हतोऽस्मि हा हा विधिनाहमेव // 74 / / लोकत्रयालोक - हितानुबन्धिनं जगद्गुरुं जाग्रदशेष-वैभवम्। ध्यायन्ति ये त्वां मनसाऽपि दःस्थिता भवन्ति तेऽत्रैव महर्द्धयो जनाः // 75 / / संसारमध्यस्थमपि प्रभो त्वां संसारमुक्तं प्रवदंति सन्तः। स्थाने विषान्तर्निहितोऽपि यन्मणि विषेन मुक्तः प्रतिपाद्यते जनैः // 76 //