________________ // नाभेयजिन विज्ञप्तिरूपं स्तवनम् // 105 कृपा-कटाक्षेण विलोकितं तदा पुन: पुन: प्रोक्तमिदं च शाहिनाम् / राज्ये मदीये वद वल्लभं यन् मया प्रदत्तं तव निश्चितं तत् // 53 // दयापरो मामसकृन्निरीक्ष्य __दुःखार्द्रचेताः पुनरब्रवीन्नृपः। असांप्रतं किं कुरुषे विलम्ब यत्तेऽस्त्यभीष्टं वद सांप्रतं तत् // 54 // मया तदानीं विमलाद्रिशुल्कं विमुच्यतां प्रार्थितमेतदेव। ततोऽस्य तीर्थस्य करं व्यमुञ्च समस्त दिल्लीपति सार्वभौमः // 55 // मत्तः कृतं तत् सुकृतं च तेन ___ममाप्यपूर्वोऽजनि तेन लाभः। स्वकीय-मुद्रा-कलितं विधाय पत्रं प्रदत्तं मम शाहिना प्राक् // 56 // मयाऽपि पूर्णानकवद् धरित्र्यां श्री हीरसूरेरुपदीकृतं तत्। ततः प्रभूत्यत्र गिरौ न जातु चिद् गृह्णाति कोऽपि प्रति मानुषं करम् // 57 / / श्री हीरसूरेः सुगुरोः प्रसादात् कुर्वन्ति सर्वेऽपि सुखेन यात्राम्। अद्यप्रभृत्येतदभूतपूर्व जातं न केनापि विनिर्मितं पुरा // 58 //