________________ 104 અમૃત મહોત્સવ સ્મૃતિ જ अहो मयाऽकब्बरशाहिशाहे रध्यापितान्यक्षकृतादरस्य। सहस्रनामानि सहस्ररश्मेः कार्तस्वरीयासनसंस्थितेन // 47 // विरागिणां यद्यपि निस्पृहाणां - नवोचितीमञ्चति तन्मुनीनां। स्वकीयधर्मस्य तथापि लोके कृतं मया स्फूर्तिनिदर्शनाय // 48 // प्राप्तं मया तेन गुरुत्वमेव परं न जाता परमार्थसिद्धिः। अतो मुनीनामतिनिस्पृहाणां तेषां तु तेनाऽपि न कश्चिदर्थः // 49 // काश्मीर देशेऽस्त्यथ जैन लङ्काऽ भिधं सरो मानसवद्विशालम्। कुतूहली तत्र कुतूहलार्थं शाहीर्गतस्तेन गतं मयाऽपि।।५०॥ तत्र प्रगेऽहं प्रभुपाठनाय गतोस्मि शीतेन भृशं निपीडितः। अध्यापयन्नेव नृपं हिमानी पातादकस्मादभवं विहस्तः // 51 // मूर्छागतो तर्कितमेव पश्चाद् पोते पतित्वा क्षणमूर्छितोऽस्मि। तदा भृशं शाहिसमीपवर्तिभि रभूतपूर्वस्तुमुल: कृतो जनैः // 52 //