________________ // नाभेयजिन विज्ञप्तिरूपं स्तवनम् // 103 सद्ज्ञानचारित्रविशेषरत्नयो मया कदाचिन्न हि संस्कृतिः कृता। तदीयतंत्राणि विशेषितानि जिनेश ! सौन्दर्यविशेषभाञ्जि // 41 // उत्सर्गमार्गश्च तथापवादो द्वयं जिनेशोक्तमिति प्रपद्य। स्वामिन्मया सर्वमकृत्यकृत्यं द्वितीय-मार्गे निहितं प्रमादात् / / 42 // शश्वत् समग्रास्वपि सक्रियासु (वैदग्ध्य) विदग्धमेवाहमधारिषं यत् स्वयंप्रवृत्तोऽस्मि न तासु कर्हिचित् न वत्सलत्वात् गुरुणापि नोदितः // 43 // पितुर्धनं यद्यपि भूरि दत्वा गृहीतदीक्षोऽस्मि महाविरागात्। तथापि पुस्तस्यकृते पुनर्मा ___ सञ्जायते धिग् धनसंग्रहेच्छा // 44 // अकब्बरक्ष्माधिपतेः पुरस्तात् मया जनानां यदकारि कृत्य। न निस्पृहत्वेन नचोपकार बुद्धयाऽपि किन्तु स्वगुरुत्वहेतोः / / 45 / / ईक्षे कुमारान् व्रजतो हि यावत: कर्तुं विनेयान् स्पृहयामि तावतः / स्वामिन् महामोहवशाद् दुरन्ता __ प्रवर्धते लोभपरम्परा मे // 46 //